SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [४], मूलं [१८९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१८९] दीप अनुक्रम २२९] व्याख्या- म. भगवं गोयम एवं वदासी-से गूणं तव गोयमा! झाणंतरियाए वहमाणस्स इमेयारूवे अज्झथिए जाव ५ शतके प्रज्ञप्तिः जेणेव मम अंतिए तेणेव हब्वमागए से णूणं गोयमा ! अत्धे समत्थे, हंता अस्थि, तं गच्छाहि गं गोयमा।|| उद्देशः४ अभयदेवी- एए चेव देवा इमाई एयारूवाइं वागरणाई वागरेहिंति, तए णं भगवं गोयमे समणेणं भगवया महावीरेणं मनसा देवया वृत्तिः१ अब्भणुनाए समाणे समणं भगवं महावीरं वंदइ णमंसति २ जेणेव ते देवा तेणेव पहारेत्थ गमणाए, तए णं यो प्रश्नो ते देवा भगवं गोयमं पज्जुवासमाणं पासंति २ हट्टा जाव हयहियया खिप्पामेव अन्भुढेति २खिप्पामेव त्तरौ ॥२२०॥ पञ्चुवागच्छंति २ जेणेच भगवं गोयमे तेणेव उवागच्छंति २त्ता जाव णमंसित्ता एवं वयासी-एवं खलु || |सू १८९ भंते ! अम्हे महासुकातो कप्पातो महासग्गातो महाविमाणाओ दो देवा महिहिया जाव पाउन्भूता तए णं अम्हे समणं भगवं महावीर वंदामो णमंसामो २ मणसा चेव इमाई एयारूबाई वागरणाई पुच्छामो-कत्ति टणं भंते ! देवाणुप्पियाणं अंतेवासीसयाई सिज्झिहिंति जाव अंतं करेहिंति, तए णं समणे भगवं महा| वीरे अम्हेहिं मणसा पुढे अम्हं मणसा चेव इमं एयारूवं वागरणं वागरेति-एवं खलु देवाणु मम सत्त अंतेवासीसचाई जाव अंतं करेहिं ति, तए णं अम्हे समजेणं भगवया महावीरेणं मणसा चेव पुढेणं मणसा | चेव इमं एयारूवं वागरणं बागरिया समाणा समर्ण भगवं महावीरं वंदामो नमसामोरं जाव पज्जुवासामोत्तिकटु भगवं गोतमं वंदति नमसंति २ जामेव दिसि पाउ० तामेव दिसि प० (सूत्रं १८९) ४ ॥२२०॥ 'तेण'मित्यादि, 'महाशुक्रात्' सप्तमदेवलोकात् 'झाणंतरियाए'त्ति अन्तरस्य-विच्छेदस्य करणमन्तरिका ध्यान A asurary.com ~453~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy