________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [४], मूलं [१८९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१८९]
दीप अनुक्रम २२९]
व्याख्या- म. भगवं गोयम एवं वदासी-से गूणं तव गोयमा! झाणंतरियाए वहमाणस्स इमेयारूवे अज्झथिए जाव ५ शतके प्रज्ञप्तिः जेणेव मम अंतिए तेणेव हब्वमागए से णूणं गोयमा ! अत्धे समत्थे, हंता अस्थि, तं गच्छाहि गं गोयमा।|| उद्देशः४ अभयदेवी- एए चेव देवा इमाई एयारूवाइं वागरणाई वागरेहिंति, तए णं भगवं गोयमे समणेणं भगवया महावीरेणं मनसा देवया वृत्तिः१ अब्भणुनाए समाणे समणं भगवं महावीरं वंदइ णमंसति २ जेणेव ते देवा तेणेव पहारेत्थ गमणाए, तए णं
यो प्रश्नो ते देवा भगवं गोयमं पज्जुवासमाणं पासंति २ हट्टा जाव हयहियया खिप्पामेव अन्भुढेति २खिप्पामेव
त्तरौ ॥२२०॥ पञ्चुवागच्छंति २ जेणेच भगवं गोयमे तेणेव उवागच्छंति २त्ता जाव णमंसित्ता एवं वयासी-एवं खलु ||
|सू १८९ भंते ! अम्हे महासुकातो कप्पातो महासग्गातो महाविमाणाओ दो देवा महिहिया जाव पाउन्भूता तए णं
अम्हे समणं भगवं महावीर वंदामो णमंसामो २ मणसा चेव इमाई एयारूबाई वागरणाई पुच्छामो-कत्ति टणं भंते ! देवाणुप्पियाणं अंतेवासीसयाई सिज्झिहिंति जाव अंतं करेहिंति, तए णं समणे भगवं महा| वीरे अम्हेहिं मणसा पुढे अम्हं मणसा चेव इमं एयारूवं वागरणं वागरेति-एवं खलु देवाणु मम सत्त
अंतेवासीसचाई जाव अंतं करेहिं ति, तए णं अम्हे समजेणं भगवया महावीरेणं मणसा चेव पुढेणं मणसा | चेव इमं एयारूवं वागरणं बागरिया समाणा समर्ण भगवं महावीरं वंदामो नमसामोरं जाव पज्जुवासामोत्तिकटु भगवं गोतमं वंदति नमसंति २ जामेव दिसि पाउ० तामेव दिसि प० (सूत्रं १८९)
४ ॥२२०॥ 'तेण'मित्यादि, 'महाशुक्रात्' सप्तमदेवलोकात् 'झाणंतरियाए'त्ति अन्तरस्य-विच्छेदस्य करणमन्तरिका ध्यान
A
asurary.com
~453~