SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [४], मूलं [१८७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१८७]] होछेदमकृत्वा नखाग्रादौ प्रवेशयितुमशक्यत्वात् 'एमुहुमं च णं'ति इतिसूक्ष्ममिति एवं लध्विति ।। अनन्तरं महावीरस्य || * सम्बन्धि गर्भान्तरसङ्क्रमणलक्षणमाश्चर्यमुक्तम् , अथ तच्छिष्यसम्बन्धि तदेव दर्शयितुमाह तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अइमुत्ते णामं कुमारसमणे पगतिभदए । जाब विणीए, तए णं से अइमत्ते कुमारसमणे अण्णया कयाइ महाबुहिकायंसि निवयमाणंसि कक्खपडिग्ग-15 लोहरपहरणमायाए बहिया संपढिए विहाराए, तए णं से अइमुत्ते कुमारसमणे चाहयं वहमाणं पासह २ महि याए पालिं बंधइ णाविया मे २ नाविओचिव णावमयं पडिग्गहगं उदगंसि कडु पब्बाहमाणे २ अभिरमह, तं, काच थेरा अक्ख, जेणेव समणे भगवं० तेणेव उवागच्छंति २ एवं वदासी-एवं खलु देवाणप्पियाणं अंतेवासी ४ अतिमुत्ते णाम कुमारसमणे से णं भंते ! अतिमुत्ते कुमारसमणे कतिहिं भवग्गहणेहि सिजिनहिति जाव अंतं || | करेहिति ?, अजो समणे भगवं महावीरे ते धेरे एवं वयासी-एवं खलु अलो! मम अंतेवासी अहमुत्ते णाम कुमारसमणे पगतिभद्दए जाव विणीए से णे अइमुत्ते कुमारसमणे इमेणं चेव भवग्गहणेणं सिज्झिहिति जाव अंतं करेहिति, तं मा णं अजो ! तुम्भे अतिमुत्तं कुमारसमणं हीलेह निंदह खिंसह गरहह अवमन्नह, XII तुम्भे गं देवाणुप्पिया ! अतिमुत्तं कुमारसमणं अगिलाए संगिण्हह अगिलाए उवगिण्हह अगिलाए भत्तेणं द्र & पाणेणं विणयेणं वेयावडियं करेह, अइमत्ते णं कुमारसमणे अंतकरे चेव अंतिमसरीरिए चेव, तए णं ते थेरा है। दीप अनुक्रम २२७] SANGRAGAR अतिमुक्तकुमार-श्रमणस्य कथा ~450~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy