________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [४], मूलं [१८७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१८७]]
होछेदमकृत्वा नखाग्रादौ प्रवेशयितुमशक्यत्वात् 'एमुहुमं च णं'ति इतिसूक्ष्ममिति एवं लध्विति ।। अनन्तरं महावीरस्य || * सम्बन्धि गर्भान्तरसङ्क्रमणलक्षणमाश्चर्यमुक्तम् , अथ तच्छिष्यसम्बन्धि तदेव दर्शयितुमाह
तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अइमुत्ते णामं कुमारसमणे पगतिभदए । जाब विणीए, तए णं से अइमत्ते कुमारसमणे अण्णया कयाइ महाबुहिकायंसि निवयमाणंसि कक्खपडिग्ग-15 लोहरपहरणमायाए बहिया संपढिए विहाराए, तए णं से अइमुत्ते कुमारसमणे चाहयं वहमाणं पासह २ महि
याए पालिं बंधइ णाविया मे २ नाविओचिव णावमयं पडिग्गहगं उदगंसि कडु पब्बाहमाणे २ अभिरमह, तं, काच थेरा अक्ख, जेणेव समणे भगवं० तेणेव उवागच्छंति २ एवं वदासी-एवं खलु देवाणप्पियाणं अंतेवासी ४ अतिमुत्ते णाम कुमारसमणे से णं भंते ! अतिमुत्ते कुमारसमणे कतिहिं भवग्गहणेहि सिजिनहिति जाव अंतं || | करेहिति ?, अजो समणे भगवं महावीरे ते धेरे एवं वयासी-एवं खलु अलो! मम अंतेवासी अहमुत्ते णाम कुमारसमणे पगतिभद्दए जाव विणीए से णे अइमुत्ते कुमारसमणे इमेणं चेव भवग्गहणेणं सिज्झिहिति जाव अंतं करेहिति, तं मा णं अजो ! तुम्भे अतिमुत्तं कुमारसमणं हीलेह निंदह खिंसह गरहह अवमन्नह, XII तुम्भे गं देवाणुप्पिया ! अतिमुत्तं कुमारसमणं अगिलाए संगिण्हह अगिलाए उवगिण्हह अगिलाए भत्तेणं द्र & पाणेणं विणयेणं वेयावडियं करेह, अइमत्ते णं कुमारसमणे अंतकरे चेव अंतिमसरीरिए चेव, तए णं ते थेरा है।
दीप अनुक्रम २२७]
SANGRAGAR
अतिमुक्तकुमार-श्रमणस्य कथा
~450~