________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [४], मूलं [१८८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१८८]
सू१८०
दीप अनुक्रम
व्याख्या- भगवंतो समणेणं भगवया म० एवं वुत्ता समाणा समणं भगवं महावीरं वदति नमसंति अइमुत्तं कुमारस- ५ शतके प्रज्ञप्ति मणं अगिलाए संगिण्हंतित्ति जाव वेयावडियं करेंति ॥ (सूत्रं १८८)
उद्देशः४ अभयदेवी
अतिमुक्तम 'तेण मित्यादि, 'कुमारसमणे'त्ति षड्वर्षजातस्य तस्य प्रबजितत्वात् , आह च-"छबरिसो पवइओ निगथं रोइऊण | या वृत्तिः
पावयण"ति, एतदेव चाश्चर्यमिह, अन्यथा वर्षाष्टकादारान्न प्रव्रज्या स्यादिति, 'कक्वपडिग्गहरयहरणमायापत्ति कक्षायां ॥२१९॥ | प्रतिग्रहक रजोहरणं चादायेत्यर्थः 'णाविया मेत्ति 'नौका' द्रोणिका 'में ममेयमिति विकल्पयन्निति गम्यते 'नाविओ।
विव नाति नाविक इव-नौवाहक इव 'नावं' द्रोणीम् 'अर्य'ति असावतिमुक्तकमुनिः प्रतिग्रहकं प्रवाहयन्नभिरमते, एवं |च तस्य रमणक्रिया बालावस्थाबलादिति, 'अदक्खुत्ति 'अद्राक्षुः' दृष्टवन्तः, ते च तदीयामत्यन्तानुचितां चेष्टां दृष्ट्वा । | तमुपहसन्त इव भगवन्तं पप्रच्छु, एतदेवाह-एवं खलु इत्यादि, 'हीलेह'त्ति जात्याधुघट्टनतः 'निंदह'त्ति मनसा 'खिंसहत्ति जनसमक्षं 'गरहह'त्ति तत्समक्षम् 'अवमण्णहत्ति तदुचितप्रतिपत्त्यकरणेन 'परिभवह'त्ति क्वचित्पाठस्तत्र
परिभवः-समस्तपूर्वोक्तपदाकरणेन 'अगिलाए'त्ति 'अग्लान्या' अखेदेन 'संगिण्हह'त्ति 'सहीत' स्वीकुरुत 'उवगि-18 कण्हह'त्ति 'उपगृहीत' उपष्टम्भं कुरुत, एतदेवाह-वेयावडियंति वैयावृत्त्यं कुरुतास्येति शेषः, 'अंतकरे चेव'त्ति भव
च्छेदकरः, स च दूरतरभवेऽपि स्यादत आह-'अंतिमसरीरिए चेव'त्ति चरमशरीर इत्यर्थः । यथाऽयमतिमुक्तको भगव- M ॥२१॥ |च्छिष्योऽन्तिमशरीरोऽभवत् एवमन्येऽपि यावन्तस्तच्छिष्या अन्तिमशरीराः संवृत्तास्तावतो दर्शयितुं प्रस्तावनामाह
१ प्रवचनोक्तमथै रोचयित्वा यः पडूवर्षोऽपि प्रश्नजितः नम्रन्थं प्रवचनं ।।
[२२८]
| अतिमुक्तकुमार-श्रमणस्य कथा
~451~