SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [१८५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१८५] 5%-2444 दीप अनुक्रम २२५] लघुपटहो वा तदन्यस्तु पटह इति 'भंमत्ति ढका 'होरंभ'त्ति रूढिगम्या 'भेरित्ति महाढका 'झलरिति वलयाकारो वाचविशेषः 'दुंदुहित्ति देववाद्यविशेषा, अथोक्तानुक्तसहद्वारेणाह-'तताणि वे'त्यादि, 'ततानि' वीणादिवाद्यानि तज्ज| नितशब्दा अपि तताः, एवमन्यदपि पदत्रयं, नवरमयं विशेषस्ततादीनाम्-"ततं वीणादिकं ज्ञेयं, विततं पटहादिकम् । धनं तु काश्यतालादि, वंशादि शुषिरं मतम् ॥१॥” इति । 'पुढाई सुणेई' इत्यादि तु प्रथमशते आहाराधिकारवदवसेय| मिति । 'आरगयाईति आरामागस्थितानिन्द्रियगोचरमागतानित्यर्थः 'पारगयाईति इन्द्रियविषयात्परतोऽवस्थितानिति, &ा'सव्वदूरमूलमणतिय'ति सर्वथा दूर-विप्रकृष्ट मूलं च-निकट सर्वदूरमूलं तद्योगाच्छब्दोऽपि सर्वदमूलोऽतस्तम् | अत्यर्थ दूरवर्तिनमत्यन्तास चेत्यर्थः अन्तिकम्-आसन्नं तन्निषेधादनन्तिकम् , नजोऽल्पार्थत्वान्नात्यन्तमन्तिकमदूरासनमित्यर्थः, तद्योगाच्छन्दोऽप्यनन्तिकोऽतस्तम् , अथवा 'सव्व'त्ति अनेन 'सबओ समंता' इत्युपलक्षितं, 'दूरमूलं'ति | अनादिकमितिहृदयम्, 'अणंतिय'ति अनन्तिकमित्यर्थः, 'मियंपित्ति परिमाणवद् गर्भजमनुष्यजीवद्रव्या[दीत्या ] दि, 'अमियंपित्ति अनन्तमसपेयं वा वनस्पतिपृथिवीजीवद्रव्यादि 'सव्वं जाणइ'इत्यादि द्रव्याद्यपेक्षयोक्तम् । अथ कस्मात् सर्व जानाति केवलीत्याधुच्यते ? इत्यत आह-'अर्णते'इत्यादि, अनन्तं ज्ञानमनन्तार्थविषयत्वात् , तथा निव्वुडे नाणे| | केवलिस्स'त्ति 'निवृतं निरावरणं ज्ञानं केवलिनः क्षायिकत्वात् शुद्धमित्यर्थः, वाचनान्तरे तु 'निबुडे वितिमिरे विसुद्धे त्ति विशेषणत्रयं ज्ञानदर्शनयोरभिधीयते, तत्र च 'निवृत' निष्ठागतं 'वितिमिरं क्षीणावरणमत एव विशुद्धमिति ॥ अथ पुनरपि छद्मस्थमनुष्यमेवाश्रित्याह * wwrajastaram.org ~446~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy