SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [१८५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१८५]] 94% व्याख्या-15 आरगयाई सहाई सुइ पारगयाई सद्दाई सुणेइ ?, गोयमा ! आरगयाइं सद्दाई मुणेइ नो पारगयाई सद्दाई ५ शतके प्रज्ञप्तिः सुणेइ । जहा भंते ! छउमत्थे मणुस्से आरगयाई सद्दाई सुणेइ नो पारगयाई सद्दाइं सुणेइ तहा णं भंतेल उद्देशः ४ अभयदेवीकेवली मणुस्से किं आरगयाई सद्दाई सुणेइ पारगयाइं सद्दाइं सुणेह, गोयमा ! केवली णं आरगयं वा केवलिनः यावृत्तिः१] पारगर्य वा सब्बदूरमूलमणतियं सई जाणेह पासेह, से केण?णं तं चेव केवली णं आरगयं वा पारगयं वा||४|| सर्वगतशजाव पासह, गोयमा ! केवली णं पुरच्छिमेणं मियंपि जाणइ अमियंपि जा० एवं दाहिणणं पचत्थिमेणं | ब्दज्ञानादि उत्तरेणं उडे अहे मियंपि जाणइ अमियपि जा० सव्वं जाणइ केवली सव्वं पासइ केवली सव्वओ जाणइ |पासइ सव्वकालं जापा० सव्वभावे जाणइ केवली सव्वभावे पास केवली ॥ अणंते नाणे केवलिस्स अणंते |दसणे केवलिस्स निब्बुडे नाणे फेवलिस्स निब्बुडे दसणे केवलिस्स से तेणद्वेणं जाव पासह ॥ (सूत्रं १८५) 'छउमत्थे ण'मित्यादि, 'आउडिजमाणाईति 'जुड बन्धने' इतिवचनाद् 'आजोब्यमानेभ्य' आसंबध्यमानेभ्यो || मुखहस्तदण्डादिना सह शङ्खपटहझल्लादिभ्यो वाद्यविशेषेभ्य आकुट्यमानेभ्यो वा एभ्य एव ये जाताः शब्दास्ते आजोग्य-1|3|| ॥२१॥ माना आकुळ्यमाना एव चोच्यन्तेऽतस्तानाजोग्यमानानाकुट्यमानान् वा शब्दान् शृणोति, इह च प्राकृतत्वेन शब्दश-161 ब्दस्य नपुंसकनिर्देशः, अथवा 'आउडिज्जमाणाईति 'आकुट्यमानानि' परस्परेणाभिहन्यमानानि 'सदाहति श-IN |ब्दानि शब्दद्रव्याणि शङ्खादयः प्रतीताः नवरं 'संखिय'त्ति शद्धिका इस्वः शङ्गः 'खरमुहित्ति काला 'पोया' महती| काहला 'परिपिरियत्ति कोलिकपुटकावनद्धमुखो वाद्यविशेषः 'हित्ति देववाद्यविशेष: 'पणव'त्ति भाण्डपटहो। दीप अनुक्रम [२२५] 4% ~445
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy