________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [१८५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१८५]]
94%
व्याख्या-15 आरगयाई सहाई सुइ पारगयाई सद्दाई सुणेइ ?, गोयमा ! आरगयाइं सद्दाई मुणेइ नो पारगयाई सद्दाई ५ शतके प्रज्ञप्तिः
सुणेइ । जहा भंते ! छउमत्थे मणुस्से आरगयाई सद्दाई सुणेइ नो पारगयाई सद्दाइं सुणेइ तहा णं भंतेल उद्देशः ४ अभयदेवीकेवली मणुस्से किं आरगयाई सद्दाई सुणेइ पारगयाइं सद्दाइं सुणेह, गोयमा ! केवली णं आरगयं वा
केवलिनः यावृत्तिः१] पारगर्य वा सब्बदूरमूलमणतियं सई जाणेह पासेह, से केण?णं तं चेव केवली णं आरगयं वा पारगयं वा||४||
सर्वगतशजाव पासह, गोयमा ! केवली णं पुरच्छिमेणं मियंपि जाणइ अमियंपि जा० एवं दाहिणणं पचत्थिमेणं |
ब्दज्ञानादि उत्तरेणं उडे अहे मियंपि जाणइ अमियपि जा० सव्वं जाणइ केवली सव्वं पासइ केवली सव्वओ जाणइ |पासइ सव्वकालं जापा० सव्वभावे जाणइ केवली सव्वभावे पास केवली ॥ अणंते नाणे केवलिस्स अणंते |दसणे केवलिस्स निब्बुडे नाणे फेवलिस्स निब्बुडे दसणे केवलिस्स से तेणद्वेणं जाव पासह ॥ (सूत्रं १८५)
'छउमत्थे ण'मित्यादि, 'आउडिजमाणाईति 'जुड बन्धने' इतिवचनाद् 'आजोब्यमानेभ्य' आसंबध्यमानेभ्यो || मुखहस्तदण्डादिना सह शङ्खपटहझल्लादिभ्यो वाद्यविशेषेभ्य आकुट्यमानेभ्यो वा एभ्य एव ये जाताः शब्दास्ते आजोग्य-1|3||
॥२१॥ माना आकुळ्यमाना एव चोच्यन्तेऽतस्तानाजोग्यमानानाकुट्यमानान् वा शब्दान् शृणोति, इह च प्राकृतत्वेन शब्दश-161 ब्दस्य नपुंसकनिर्देशः, अथवा 'आउडिज्जमाणाईति 'आकुट्यमानानि' परस्परेणाभिहन्यमानानि 'सदाहति श-IN |ब्दानि शब्दद्रव्याणि शङ्खादयः प्रतीताः नवरं 'संखिय'त्ति शद्धिका इस्वः शङ्गः 'खरमुहित्ति काला 'पोया' महती| काहला 'परिपिरियत्ति कोलिकपुटकावनद्धमुखो वाद्यविशेषः 'हित्ति देववाद्यविशेष: 'पणव'त्ति भाण्डपटहो।
दीप अनुक्रम [२२५]
4%
~445