SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [१८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: SHREE प्रत सूत्रांक [१८४] भाणियब्बो, मणुस्साउयं दुविह, देवाउयं चउन्विहं, सेवं भंते ! सेवं भंते ! ॥ (सूत्रं १८४) ॥ पञ्चमशते 8 तृतीयोद्देशकः ॥५-३॥ 'जीवे णमित्यादि, 'से णं भंते'त्ति अथ तद्भदन्त ! 'कहिं कडे'त्ति व भवे बद्धं 'समाइण्णेत्ति समाचरितं तद्धेतुसमाचरणात् , 'जे जंभविए जोणि उचवज्जित्तए'त्ति विभक्तिपरिणामाद्यो यस्यां योनावुत्पत्तुं योग्य इत्यर्थः 'मणु-| स्साउयं दुविहंति संमूछिमगर्भव्युत्क्रान्तिकभेदाद्विधा 'देवाउयं चउब्विहति भवनपत्यादिभेदादिति ॥ पञ्चमशते | तृतीयः॥५-३॥ अनन्तरोद्देशकेऽन्ययूधिकछास्थमनुष्यवक्तव्यतोक्का, चतुर्थे तु मनुष्याणां छमस्थानां केवलिनां च प्रायः सोच्यते इत्येवंसंबन्धस्यास्येदमादिसूत्रम् छउमत्थे णं भंते ! मणुस्से आउटिजमाणाई सहाई सुणेह, तंजहा-संखसहाणि वा सिंगस संखियस18 खरमुहिस० पोयास० परिपिरियास. पणवस पडहस भंभास होरंभस भेरिसद्दाणि वा झल्लरिस दुंदुF हिस० तयाणि वा चितयाणि घणाणि वा झुसिराणि वा ?, हंता गोयमा! छउमत्थे णं मणूसे आउडिज|माणाई सहाई सणेइ, तंजहा-संखसहाणि वा जाव मुसिराणि वा । ताई भते । किं पुट्टाई मुणेह अपहाई॥४ सुणेइ , गोयमा! पुट्ठाई सुणेई नो अपुट्ठाई सुणेइ, जाव नियमा छदिसि सुणेइ । छउमत्थे णं मणुस्से किर KICKASCIENC%CECHESCAN दीप अनुक्रम [२२४] REAK अत्र पंचम-शतके तृतीय-उद्देशक: समाप्त: अथ पंचम-शतके चतुर्थ-उद्देशक: आरभ्यते ~444~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy