SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [३], मूलं [१८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: उद्देशा३ प्रत सूत्रांक [१८३] दीप अनुक्रम [२२३] व्याख्या- द्धाम्यापि तदा तदशादेवादिजन्मेति न स्यादसंबद्धत्वादेवेति, यच्चोक्तमेको जीव एकेन समयेन द्वे आयुषी वेदयति ५ शतके 'प्रज्ञप्तिः अभयदेवी४ तदपि मिथ्या, आयुर्द्वयसंवेदने युगपनवद्वयप्रसङ्गादिति ॥ 'अहं पुण गोयमे'त्यादि, इह पक्षे जालग्रन्थिका-सङ्कलिका-|| SIM * सायुष्को मात्रम्, 'एगमेगस्से त्यादि, एकैकस्य जीवस्य न तु बहूनां बहुधा आजातिसहस्रेषु क्रमवृत्तिष्वतीतकालिकेषु तत्कालापेया वृत्तिः त्पत्तिः क्षया सत्सु बहुम्यायुःसहस्राण्यतीतानि वर्तमानभवान्तानि अन्यभविकमन्यभविकेन प्रतिपद्धमित्येवं सर्वाणि परस्परं| सू १८४ ॥२१५॥ प्रतिवद्धानि भवन्ति न पुनरेकभव एव बहूनि 'इहभवियाउयं वत्ति वर्तमानभवायुः 'परभवियाउयं वत्ति परभ & वप्रायोग्यं यद्वर्तमानभवे निबद्धं तच्च परभवगतो यदा वेदयति तदा व्यपदिश्यते 'परभवियाउयं वत्ति ॥ आयु: प्रस्तावादिदमाह| जीवे णं भंते ! जे भविए नेरइएसु उववजित्तए से णं भंते । किं साउए संकमह मिराउए संकमह. Mगोयमा ! साउए संकमह नो निराउए संकमह । से णं भंते ! आउए कहिं कडे कहिं समाइण्णे ?, गोयमा ! | पुरिमे भवे कडे पुरिमे भवे समाइपणे, एवं जाव वेमाणियाणं दंडओ । से मूर्ण भंते ! जे जंभविए जोणिं उववजित्तए से तमाउयं पकरेइ, तंजहानेरइयाउयं या जाव देवाउयं वा?, हता गोयमा ! जे जंभविए जोणि उववजित्तए से तमाउयं पकरेइ, तंजहा-नेरइयाउयं वा तिरि मणु० देवाउयं वा, नेरइयाउयं पकरे & ॥२१५॥ माणे सत्तविहं पकरेइ, तंजहा-रयणप्पभापुढविनेरइयाउयं वा जाव अहेसत्तमापुडविनेरइयाउयं वा, तिरिक्खजोणियाज्यं पकरेमाणे पंचविहं पकरेड, तंजहा-एगिदियतिरिक्खजोणियाउयं वा, भेदो सब्बो एक-आयु: वेदनं ~443~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy