________________
आगम
(०५)
प्रत
सूत्रांक
[१८३]
दीप
अनुक्रम [२२३]
[भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्तिः )
शतक [५], वर्ग [−], अंतर् शतक [-], उद्देशक [३], मूलं [१८३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५] अंगसूत्र- [ ०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्याप्रज्ञसिः अभर्यदेवीया वृत्तिः १
॥२१४॥
एक- आयु: वेदनं
भारिपतार अण्णमण्णघडत्ताए जाव चिह्नंति, एवामेव बहूणं जीवाणं वसु आजातिसय सहस्से बहुई आउयसहस्साई आणुपुषिगढिपाई जाव चिर्द्धति, एगेऽविय णं जीवे एगेणं समएणं दो आउयाई पडिसवेदयति, तंजहा- भवियाज्यं च परभवियाजयं च जं समयं इहभवियाउयं पडिसंवेदेद्द तं समयं परभ- टू विद्याउयं पडिसंवेदेह जाव से कहमेयं भंते ! एवं ?, गोयमा ! जन्नं ते अन्नउत्थिया तं चैव जाव परभवियाउयं च, जे ते एवमाहसु तं मिच्छा, अहं पुण गोयमा । एवमातिक्खामि जाव परूवेमि अन्नमन्नघडत्ताए चिति, एवामेव एगमेगस्स जीवस्स बहूहिं आजातिसहस्सेहिं बहु आउयसहस्साई आणुपुविंगढि - याई जाव चिह्नंति, एगेऽविय णं जीवे एगेणं समएणं एवं आउयं पडिसंवेदेइ, तंजहा - इहभवियाजयं वा | परभवियाउयं वा, जं समयं इहभवियाजयं पडिसंवेदेश नो तं समयं पर० पडिसंवेदेति जं समयं प० नो तं समयं इहभवियाजयं प०, इहभवियाउयस्स पडिसंवेषणाए नो परभवियाज्यं पडिसंवेदेह परभवियाजयस्स | पडिसंवेयणाए नो इहभवियाउयं पडिसंवेदेति, एवं खलु एगे जीवे एगेणं समएणं एवं आउयं प० तंजहा| इहभ० वा परभ० वा ॥ ( सूत्रं १८३ ) ॥
'अन्नउत्थिया णमित्यादि, 'जालमंठिय'त्ति जालं - मत्स्यबन्धनं तस्येव ग्रन्थयो यस्यां सा जालग्रन्थिका - जालिका, किस्वरूपा सा ? इत्याह- 'आणुपुब्बिगदिय'त्ति आनुपूर्व्या-परिपाव्या प्रथिता - गुम्फिता आधुचितग्रन्थीनामादौ | विधानाद् अन्तोचितानां क्रमेणान्त एव करणात् एतदेव प्रपञ्चयन्नाह - 'अनंतरगदिय'त्ति प्रथमग्रन्थीनामनन्तरं व्यव
For Parts On
~ 441 ~
५ शतके
उद्देशः ३ एकायुर्वेदन सू १८३
॥२१४॥