SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [२], मूलं [१८२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक ॐ55 केन्द्रियशरीर, गोमयस्तु तृणाद्यवस्थायामेकेन्द्रियशरीरं, दीन्द्रियादीनां तु गवादिभिर्भक्षणे द्वीन्द्रियादिशरीरमिति । 1 पृथिव्यादिकायाधिकारादपकायरूपस्य लवणोदधेः स्वरूपमाहहालवणे भंते । समुद्र केवतियं चकवालविक्खंभेणं पन्नते, एवं नेयव्वं जाय लोगद्विती लोगाणुभावे IPI से भंते ।२ति भगवं जाव विहरह॥ (सूत्रं १८२)॥ पश्चमशते द्वितीयः ॥५-२॥ 'लवणे ण'मित्यादि, एवं यवं ति उक्ताभिलापानुगुणतया नेतव्यं जीवाभिगमोक्तं लवणसमुद्रसूत्र, किमन्तमित्याह'जाव लोगे'त्यादि, तच्चेदम्-'केवइयं परिक्खेवेणं, गोयमा ! दो जोयणसयसहस्साई चक्कवालविक्खंभेणं पण्णरस सय सहस्साई एकासीयं च सहस्साई सयं च इगुणयालं किंचिविसेसूर्ण परिक्खेवेणं पण्णत्ते इत्यादि, एतस्य चान्ते 'कम्हा गं 8 भंते ! लवणसमुद्दे जंबूद्दीवं दीवं नो उबीलेइ'इत्यादौ प्रश्ने 'गोयमा ! जंबूदीये २ भरहेरवएसु वासेसु अरहता चकवट्टी' ट्रा स्यादेहत्तरग्रन्थस्यान्ते 'लोगडिई'इत्यादि द्रष्टव्यमिति ॥ पञ्चमशते द्वितीयः ॥५-२॥ [१८२] RASANKS दीप अनुक्रम [२२२] अनन्तरोक्तं लवणसमुद्रादिकं सत्यं सम्यगज्ञानिप्रतिपादितत्वात्, मिथ्याज्ञानिप्रतिपादितं स्वसत्यमपि स्यादिति | दर्शयंस्तृतीयोद्देशकस्यादिसूत्रमिदमाह अण्णउत्थिया णं भंते । एवमातिक्खंति भा०प० एवं प० से जहानामए जालगंठिया सिया आणुपुब्धिका गहिया अणंतरगडिया परंपरगढिया अन्नमनगढिया अन्नमनगुरुयत्ताए अन्नमनभारियत्साए अनमनगुरुयसं अत्र पंचम-शतके द्वितीय-उद्देशकः समाप्त: अथ पंचम-शतके तृतीय-उद्देशकः आरभ्यते ~440~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy