________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१७८-१७९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१७८-१७९]
+CCESCRICC
थोवेणवि४ लवेणवि ५ मुहुत्तेणवि ६ अहोरत्तेणविपक्खणवि ८मासेणवि९उऊणावि१०,एएसि सव्वेसिं जहा & समयस्स अभिलावो तहा भाणियब्वो।जयाणं भंते! जंबू० दाहिणढे हेमंताणं पढमे समए पडिवज्जति जहेब कावासाणं अभिलावोतहेव हेमंताणवि २०गिम्हाणवि ३० भाणियब्यो जाव उऊ, एवं एए तिन्निवि, एएसिं तीस
आलावगा भाणियब्वा। जया णं भंते! जंबू० मंदरस्स पब्वयस्स दाहिणड्डे पढ़मे अयणे पडिवजातया णं उत्तरहेवि पढमे अयणे पडिवजा, जहा समएणं अभिलायो तहेव अयणेणवि भाणियब्वोजाव अणंतरपच्छाकडसमयंसि | पढमे अयणे पडिवन्ने भवति,जहा अयणेणं अभिलावो तहा संवच्छरेणविभाणियब्वो, जुएणवि वाससएणवि || ४वाससहस्सेणवि वाससयसहस्सेणवि पुष्वंगेणवि पुब्वेणवि तुड़ियंगेणवि तुडिएणवि, एवं पुब्वे २तुडिए २ अडडे
२ अववे २ हङ्कए २ उप्पले २ पउमे २ नलिणे २ अच्छणिउरे २अउए २ णउए २ पउए २ चूलिया २ सीसपहेलिया २ पलिओवमेणवि सागरोवमेणवि भाणियब्वो। जयाणं भंते ! जंबूहीवे २ दाहिणहे पढमाओसप्पिणी|| पडिवजह तयाणं उत्तरदेवि पढमाओसप्पिणी पडिवजह, जयाणं उत्तरहेवि पडिवजह तदा जंबूहीये २ मंद-18 रस्स पब्वयस्स पुरच्छिमपञ्चत्थिमेणवि, वत्थि ओसप्पिणी नेवस्थि उस्सप्पिणी अवट्ठिए णं तस्थ काले पन्नते? समणाउसो!, हंता गोयमा ! तं चेव उचारेयव्वं जाव समणाउसो, जहा ओसप्पिणीए आलावओ भणिओ एवं उस्सपिणीएवि भाणियब्वो॥ (मूबं१७८) लवणेणं भंते ! समुद्दे सूरिया उदीचिपाईणमुग्गच्छ जच्चेच जंग- हीवस्स वत्तव्यया भणिया सच्चेव सव्वा अपरिसेसिया लवणसमुहस्सवि भाणियब्बा, नवरं अभिलायो इमो
GARAANEER
दीप अनुक्रम २१८-२१९]
जम्बुद्विपे दिवस-रात्री-परिमानं
~432~