SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१७७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१७७] ॥२०॥ दीप व्याख्या- मण्डलार्डे यदा सूर्यस्तदा सप्तदशमुहत्तों दिवसो भवति, पूर्वोक्तहानिक्रमेण त्रयोदशमुहूर्ता च रात्रिरिति । 'सत्तरस- ५ शतके प्रज्ञप्तिः मुहुत्ताणतरे'त्ति मुहूसेकपष्टिभागद्वयहीनसप्तदशमुहूर्तप्रमाणो दिवसः, अयं च द्वितीयादारभ्य द्वात्रिंशत्तममण्डला ||| उद्दशः१ अभयदेवी है भवति, एवमनन्तरत्वमन्यत्राप्यूह्य, साइरेगतेरसमुहुत्ता राइ'त्ति मुहकपष्टिभागद्वयेन सातिरेकत्वम् , एवं सर्वत्र 'सोल- जम्बूद्वीपरी या वृत्तिः समुहत्ते दिवसे'त्ति द्वितीयादारभ्यैकषष्टितममण्डले पोडशमुहत्तों दिवसोभवति, पारसमुहत्ते दिवसे'त्ति द्विनवतितम-IMLA A MER दिरात्रिप्रभृति मण्डलार्द्ध वर्तमाने सूर्य, चोद्दसमुहुत्ते दिवसे'त्ति द्वाविंशत्युत्तरशततमे मण्डले, 'तेरसमुहुत्ते दिवसे'त्ति सार्धद्विपश्चाशदु-18 त्तरशततमे मण्डले, 'बारसमुहुत्ते दिवसे'त्ति त्र्यशीत्यधिकशततमे मण्डले सर्वबाह्य इत्यर्थः ॥ कालाधिकारादिदमाह- १७८ जया णं भंते ! जंबू० दाहिणहे वासाणं पढमे समए पडिवजातया णं उत्तरहेवि वासाणं पढमे समए पडि- १७९ ४ वजह जया णं उत्तरहेवि वासाणं पढमे समए पडिवजह तया णं जंबूदीवे २ मंदरस्स पव्वयस्स पुरच्छिमपच|स्थिमेणं अर्णतरपुरक्खडसमयंसि वासाणं प० स०प०१,हंता गोयमा ! जया णं जंबू०२ दाहिणहे वासाणं| |प०स०पडिवजह तह चेव जाव पडिवजह । जयाणं भंते! जंबू० मंदरस्स० पुरच्छिमेणं वासाणं पढमे स०पडिवनइ तया णं पचत्थिमेणवि वासाणं पढमे समए पडिवजह, जया णं पञ्चस्थिमणवि वासाणं पढमे समए पडि-15 वजा तया णं जाव मंदरस्स पब्वयस्स उत्तरदाहिणेणं अणंतरपच्छाकडसमयंसि वासाणं प० स० पडिबन्ने || II ॥२०॥ भवति ?, हंता गोयमा! जया णं जंबू० मदरस्स पब्वयस्स पुरच्छिमेणं, एवं चेव उच्चारेयब्वं जाव पडिवन्ने | भवति । एवं जहा समएणं अभिलावो भणिओवासार्ण तहा आवलियाएविरभाणियव्वो, आणापाणुणवि३ अनुक्रम [२१७] 5512560 SNEnirahi जम्बुद्विपे दिवस-रात्री-परिमानं ~431~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy