________________
आगम
(०५)
प्रत सूत्रांक
[१७७]
दीप
अनुक्रम [२१७]
[भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:)
शतक [५], वर्ग [–], अंतर् शतक [-], उद्देशक [१], मूलं [ १७७]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
शते पट् च दशभागा योजनस्य ६३२४५, सर्वलघी च दिवसे ताप क्षेत्रमनन्तरोक्तरात्रिक्षेत्रतुल्यं रात्रिक्षेत्रं त्वनन्तरोकता - पक्षेत्रतुल्यमिति, आयामतस्तु तापक्षेत्रं जम्बूद्वीपमध्ये पञ्चचत्वारिंशयोजनानां सहस्राणीति, लवणे च त्रयस्त्रिंशत्सहस्राणि त्रीणि शतानि त्रयस्त्रिंशदधिकानि त्रिभागश्च योजनस्य ३३३३३३, उभयमीलने त्वष्टसप्ततिः सहस्राणि त्रीणि शतानि त्रयस्त्रिंशदधिकानि योजनत्रिभागश्चेति ७८३१२३ । 'उक्कोसए अट्ठारसमुहते दिवसे भवह'त्ति इह किल सूर्यस्य चतुरशीत्यधिकं मण्डलशतं भवति, तत्र किल जम्बूद्वीपमध्ये पञ्चपष्टिर्मण्डलानि भवन्ति, एकोनविंशत्यधिकं च तेषां शतं लवणसमुद्रस्य मध्ये भवति, तत्र च सर्वाभ्यन्तरे मण्डले यदा वर्त्तते सूर्यस्तदाऽष्टादशमुत्तों दिवसो भवति, कथम् ?, यदा सर्ववाये मण्डले वर्त्ततेऽसौ तदा सर्वजघन्यो द्वादशमुहर्त्ता दिवसो भवति, ततश्च द्वितीयमण्डलादारभ्य प्रतिमण्डलं द्वाभ्यां मुहर्त्तेकषष्टिभागाभ्यां दिनस्य वृद्धी व्यशीत्यधिकशततमे मण्डले पट्ट मुहूर्त्ता वर्द्धन्त इत्येवमष्टादशमुहूर्ती दिवसो भवति, अत एव द्वादशमुहूर्त्ता रात्रिर्भवति, त्रिंशन्मुहूर्त्तत्यादहोरात्रस्य । 'अहारसमुहस्ताणंतरेति यदा सर्वाभ्यन्तरमण्डलानन्तरे मण्डले वर्त्तते सूर्यस्तदा मुहूत्तैकपष्टिभागद्वयहीनाष्टादशमुहूत दिवसो भवति, स चाष्टादशमुहूर्त्ताद्दिवसादनन्तरोऽष्टादशमुहूर्त्तानन्तरमिति व्यपदिष्टः, 'सातिरेगा दुवालसमुहुत्ता राहत्ति द्वाभ्यां मुहत्तषष्टिभागाभ्यामधिका द्वादशमुहूर्त्ता 'राई भवइति रात्रिप्रमाणं भवतीत्यर्थः यावता भागेन दिनं हीयते सावता रात्रिर्वर्द्धते, त्रिंशन्मुहूर्त्तत्वादहोरात्रस्येति ॥ 'एवं एएणं कमेणं' एवमित्युपसंहारे 'एतेन' अनन्तरोकेन 'जया णं भंते ! जंबूदीवे २ दाहिणट्टे' इत्यनेनेत्यर्थः, 'ओसा| रेयब्बति दिनमानं स्वीकार्य, तदेव दर्शयति- 'सत्तरसे' त्यादि, तत्र सर्वाभ्यन्तर मण्डलानन्तरमण्डलादारम्यैकत्रिंशतम
जम्बुद्विपे दिवस-रात्री - परिमानं
For Park Use Only
~ 430~
anurary org