________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१७७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१७७]
दीप अनुक्रम [२१७]
ब्याख्या- तथाऽपि दक्षिणभागे उत्तरभागे चेति बोद्धव्यं, अर्द्धशब्दस्य भागमात्रार्थत्वात् , यतो यदि दक्षिणा उत्सराः च समन ||2| ५ शतके प्रज्ञप्तिः 18 एव दिवसः स्यात्तदा कथं पूर्वेणापरेण च रात्रिः स्यादिति वक्तुं युज्येत, अर्द्धद्वयग्रहणेन सर्वक्षेत्रस्य गृहीतत्वात् , इतश्च ।
उद्देशः१ अभयदेवी
& दक्षिणार्धादिशब्देन दक्षिणादिदिग्भागमात्रमेवाबसेयं न त्वर्द्ध, अतो यदाऽपि दक्षिणोत्तरयोः सर्वोत्कृष्टो दिवसो भवति । पूर्वपश्चिमोया वृत्तिः१ मतदाऽपि जम्बूद्वीपस्य दशभागत्रयप्रमाणमेव तापक्षेत्रं तयोः प्रत्येक स्थाद, दशभागद्वयमानं च पूर्वपश्चिमयोः प्रत्येकं रात्रि-|| चराक्ष
P णार्धेषु दिन ॥२०८॥ क्षेत्र स्यात् , तथाहि-षष्ट्या मुहूः किल सूर्यो मण्डलं पूरयति, उत्कृष्टदिनं चाष्टादशभिर्मुहूत्रुक्त, अष्टादश च षष्टेर्दश
रात्रिमानं भागत्रितयरूपा भवन्ति, तथा यदाऽष्टादशमुहत्तों दिवसो भवति तदा रात्रिदशमुहतों भवति, द्वादश च षष्टेदेश-15 सू १७७ भागद्यरूपा भवन्तीति, तत्र च मेरु प्रति नव योजनसहस्राणि चत्वारि शतानि षडशीत्यधिकानि नव च दश भागा|| PM योजनस्वेत्येतत्सर्वोत्कृष्टदिवसे दशभागत्रयरूपं तापक्षेत्रप्रमाणं भवति ९४८६. कथम् !, मन्दरपरिक्षेपस्य किश्चिन्यूनत्रयो || विंशत्युत्तरषट्शताधिकैकत्रिंशद्योजनसहस्रमानस्य ११६-२३ दशभिर्भागे हते यल्लब्धं ३१५२, तस्य विगुणितत्वे एतस्य
भावादिति । सथा लवणसमुद्रं प्रति चतुर्नवतिर्योजनानां सहस्राणि अष्टौ शतान्यष्टषष्ठयधिकानि चत्वारश्च दशभागा योजन| स्येत्येतदुत्कृष्टदिने तापक्षेत्रप्रमाणं भवति ९४८५८... कथम् !, जम्बूदीपपरिधेः किश्चिन्यूनाष्टाविंशत्युत्तरशतद्वयाधिकपो- 8 ॥२०॥ &||शसहस्रोपेतयोजनलक्षत्रयमानस्य ३१६२२८ दशभिर्भागे हते यलब्ध तस्य त्रिगुणितत्वे एतस्य भावादिति । जघन्य-|
रात्रिक्षेत्रप्रमाणं चाप्येवमेव, नवरं परिघेर्दशभागो द्विगुणः कार्यः, तत्राद्यं पड़ योजनानां सहस्राणि त्रीणि शतानि चतुर्विशत्यधिकानि षट् च दशभागा योजनस्य ६३२४ द्वितीयं तु त्रिषष्टिः सहस्राणि हे पञ्चचत्वारिंशदधिक योजनानां
जम्बुद्विपे दिवस-रात्री-परिमानं
~429~