SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१७७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१७७] दीप अनुक्रम [२१७] भंते ! जंबूहीवे २ पुरच्छिमेणं अट्ठारसमुहुत्ताणतरे दिवसे भवति तदा णं पञ्चत्थिमेणं अट्ठारसमुटुत्ताणतरे 18| दिवसे भवति जदाणं पचस्थिमेणं अट्ठारसमुहुत्ताणतरे दिवसे भवति तदाणं जंबू०२ मंदरस्स पब्वयस्स दाहि-* ताणणं साइरेगा दुबालसमुहुत्ता राती भवति?, हंता गोयमा! जाव भवति ।। एवं एतेणं कमेणं ओसारेयब्वं सत्तरसमुहुत्ते दिवसे तेरसमुहुत्ता राती भवति सत्तरसमुहुत्ताणतरे दिवसे सातिरेगा तेरसमुहुत्ता राती सोलसमुहुत्ते दिवसे चोद्दसमुहुत्ता राई सोलसमुहुत्ताणतरे दिवसे सातिरेगचोइसमुहुत्ता रांती पन्नरसमुहुत्ते दिवसे पन्नरसमुहुत्ता राती भवति पन्नरसमुहुत्ताणतरे दिवसे सातिरेगा पन्नरसमुहुत्ता राती चोएस-8 मुहत्ते दिवसे सोलसमुहुत्ता राती चोदसमुहुत्ताणतरे दिवसे सातिरेगा सोलसमुहुत्ता राती तेरसमुहुत्ते दिवसे सत्तरसमुहत्ता राती तेरसमुहुत्ताणतरे दिवसे सातिरेगा सत्तरसमुहुत्ताराती। जया णं जंबू दाहिणले जहण्णए दुवालसमुहुत्ते दिवसे भवति तया णं उत्तरहृषि, जया णं उत्तरडे तया णं जंबूरीव २ मंदरस्स पब्वयस्स पुरच्छिमेणं उक्कोसिया अहारसमुहुत्ता राती भवति , हंता गोयमा! एवं चेव उच्चारेयव्वं । जाव राई भवति । जया णं भंते ! जंबू० मंदरस्स पब्वयस्स पुरच्छिमेणं जहन्नए दुवालसमुहुत्ते दिवसे भवति | तया णं पञ्चत्यिमेणवि० तया णं जंबू० मंदरस्स उत्तरदाहिणेणं उक्कोसिया अट्ठारसमुहत्ता राती भवति,8 नाहंता गोयमा ! जाव राती भवति ।। (सूत्रं १७७)॥. | 'जया ण'मित्यादि, इह सूर्यद्वयभावादेकदैव दिग्द्वये दिवस उक्तः, इह च यद्यपि दक्षिणार्डे तथोत्तरार्द्ध इत्युक्तं SAHASR555 जम्बुद्विपे दिवस-रात्री-परिमानं ~428~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy