________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [१७७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१७७]
सू १७७
दीप अनुक्रम [२१७]
व्याख्या- जयाणं भंते ! जंबूदीवे २ दाहिणद्वे दिवसे भवति तदाणं उत्तरहे दिवसे भवति जदा णं उत्तरहेवि दिवसे । ५ शतके प्रज्ञप्तिः भवति तदा णं जंबूद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिमपचत्यिमेणं राती भवति ?, हंता गोयमा ! जया गं | उद्देश अभयदेवी || जनहीवे २ दाहिणदेवि दिवसे जाव राती भवति ।जदाणे भंते! जंबू० मंदरस्त पन्वयस्स पुरछिमेणं दिवसे या वृत्तिः१
ला भवति तदा णं पञ्चत्थिमेणवि दिवसे भवति जया णं पञ्चत्थिमेणं दिवसे भवति तदा णं जंबूद्दीवे २ मंदरस्स| SIMITE ॥२०७॥ |पश्चयस्स उत्तरदाहिणणं राती भवति ?, हंता गोयमा! जदा णं जंबू० मंदरपुरच्छिमेणं दिवसे जाव राती
| रात्रिमानं काभवति, जदा गंभंते ! जंबूदीचे २ दाहिणढे उक्कोसए अट्ठारसमुहत्ते दिवसे भवति तदाणं उत्तरहेवि उक्कोसए|
अट्ठारसमुहत्ते दिवसे भवति जदाणं उत्तरद्धे उकोसए अट्ठारसमुहत्ते दिवसे भवति तदा णं जंबूरीवे २ मंदरस्स पुरच्छिमपञ्चस्थिमेणं जहनिया दुवालसमुहत्ता राती भवति ?, हंता गोयमा ! जदा णं जंबू० जावई |दुवालसमुहुत्ता राती भवति । जदा जंबू० मंदरस्स पुरच्छिमेणं उकोसए अट्ठारस जाव तदा णं जंबूदीये २] पचत्थिमेणवि उको अट्ठारसमुहुत्ते दिवसे भवति जया णं पचत्थिमेणं उक्कोसए अट्ठारसमुहुत्ते दिवसे | भवति तदाणं भंते । जंबूहीवे २ उत्तर दुवालसमुहत्ता जाव राती भवति,हंता गोयमा! जाव भवति। |जया णं भंते ! जंबू दाहिणढे अट्ठारसमुहुत्ताणतरे दिवसे भवति तदा णं उत्तरे अट्ठारसमुहुत्ताणतरे दिवसे |
॥२०७॥ |भवति जदा णं उत्तरे अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदा णं जंबू० मंदरस्स पब्वयस्स पुरच्छिमपञ्चस्थिमेणं सातिरेगा दुवालस मुहुत्ता राती भवति ?, हंता गोयमा ! जदाणं जंबू० जाव राती भवति । जदा णं|
MEASURINN
5453
जम्बुद्विपे दिवस-रात्री-परिमानं
~427~