SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [१७७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१७७] सू १७७ दीप अनुक्रम [२१७] व्याख्या- जयाणं भंते ! जंबूदीवे २ दाहिणद्वे दिवसे भवति तदाणं उत्तरहे दिवसे भवति जदा णं उत्तरहेवि दिवसे । ५ शतके प्रज्ञप्तिः भवति तदा णं जंबूद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिमपचत्यिमेणं राती भवति ?, हंता गोयमा ! जया गं | उद्देश अभयदेवी || जनहीवे २ दाहिणदेवि दिवसे जाव राती भवति ।जदाणे भंते! जंबू० मंदरस्त पन्वयस्स पुरछिमेणं दिवसे या वृत्तिः१ ला भवति तदा णं पञ्चत्थिमेणवि दिवसे भवति जया णं पञ्चत्थिमेणं दिवसे भवति तदा णं जंबूद्दीवे २ मंदरस्स| SIMITE ॥२०७॥ |पश्चयस्स उत्तरदाहिणणं राती भवति ?, हंता गोयमा! जदा णं जंबू० मंदरपुरच्छिमेणं दिवसे जाव राती | रात्रिमानं काभवति, जदा गंभंते ! जंबूदीचे २ दाहिणढे उक्कोसए अट्ठारसमुहत्ते दिवसे भवति तदाणं उत्तरहेवि उक्कोसए| अट्ठारसमुहत्ते दिवसे भवति जदाणं उत्तरद्धे उकोसए अट्ठारसमुहत्ते दिवसे भवति तदा णं जंबूरीवे २ मंदरस्स पुरच्छिमपञ्चस्थिमेणं जहनिया दुवालसमुहत्ता राती भवति ?, हंता गोयमा ! जदा णं जंबू० जावई |दुवालसमुहुत्ता राती भवति । जदा जंबू० मंदरस्स पुरच्छिमेणं उकोसए अट्ठारस जाव तदा णं जंबूदीये २] पचत्थिमेणवि उको अट्ठारसमुहुत्ते दिवसे भवति जया णं पचत्थिमेणं उक्कोसए अट्ठारसमुहुत्ते दिवसे | भवति तदाणं भंते । जंबूहीवे २ उत्तर दुवालसमुहत्ता जाव राती भवति,हंता गोयमा! जाव भवति। |जया णं भंते ! जंबू दाहिणढे अट्ठारसमुहुत्ताणतरे दिवसे भवति तदा णं उत्तरे अट्ठारसमुहुत्ताणतरे दिवसे | ॥२०७॥ |भवति जदा णं उत्तरे अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदा णं जंबू० मंदरस्स पब्वयस्स पुरच्छिमपञ्चस्थिमेणं सातिरेगा दुवालस मुहुत्ता राती भवति ?, हंता गोयमा ! जदाणं जंबू० जाव राती भवति । जदा णं| MEASURINN 5453 जम्बुद्विपे दिवस-रात्री-परिमानं ~427~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy