________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१७६] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१७६]
गाथा
नवमः९ 'चंपाचं दिमा यत्ति चम्पायां नगर्यो च चन्द्रमसो वक्तव्यतार्थो दशमः १०॥ तत्र प्रथमोद्देशके किश्चिलिख्यतेहै। 'सूरिय'त्ति द्वौ सूर्यो, जम्बूद्वीपे द्वयोरेव भावात् 'उदीणपाईणं'ति उदगेव उदीचीनं प्रागेव प्राचीन उदीचीनंच मतदुदीच्या आसन्नत्वात् प्राचीनं च तत्वाच्या प्रत्यासन्नत्वाद् उदीचीनप्राचीन-दिगन्तरं क्षेत्रदिगपेक्षया पूर्वोत्तरदिगि
त्यर्थः 'जग्गच्छत्ति उद्गत्य क्रमेण तत्रोद्गमनं कृत्वेत्यर्थः 'पाईणदाहिणं'ति प्राचीनदक्षिणं दिगम्तरं पूर्वदक्षिणमित्यर्थः & 'आगच्छति'त्ति आगच्छतः क्रमेणैवास्तं यात इत्यर्थः, इह चोद्गमनमस्तमयं च द्रष्टलोकविवक्षयाऽवसेयं, तथाहि-येषाममाश्यौ सन्तौ दृश्यौ तौ स्यातां ते तयोरुगमनं व्यवहरन्ति येषां तु दृश्यो सन्तावश्यौ तस्ते तयोरस्तमय व्यवहरन्तीत्य-15
नियतावुदयास्तमयी, आह च-"जह २ समए २ पुरओ संचरइ भक्खरोगयणे । तह तह इओवि नियमा जायइ रयणीय
भावस्थो ॥१॥ एवं च सइ नराणं उदयत्थमणाई होतऽनिययाई । सइ देसभेत् कस्सइ किंची ववदिस्सए नियमा ॥२॥ सइ काचेव य निदिहो भद्दमुहुत्तो कमेण सबेसि । केसिंचीदाणिपि य विसयपमाणे रवी जेसिं ॥३॥" इत्यादि, अनेन च सूत्रेण
सूर्यस्य चतसृषु दिक्षु गतिरुक्का, ततश्च ये मन्यन्ते सूर्यः पश्चिमसमुद्रं प्रविश्य पातालेन गत्वा पुनः पूर्वसमुद्रमुदेतीत्यादि तन्मतं निषिद्धमिति ॥ इह च सूर्यस्य सर्वतो गमनेऽपि प्रतिनियतत्वात्तत्प्रकाशस्य रात्रिदिवसविभागोऽस्तीतितं क्षेत्रभेदेन दर्शयन्नाह
१ यथा यथा समये समये गगने भास्करः पुरतः संचरति तथा तथेतोऽपि नियमाद्रात्रिीयत इति भावार्थः ॥ १॥ एवं च सति XII नराणामुदयास्तमयनावनियती भवतः । सति देशभेदे कस्यचित्किञ्चिद्वयपदिश्यते नियमात् ॥ २॥ सकृयेव सर्वेषां क्रमेण भद्रमों निर्दिष्ट है इति । केषाञ्चिदिदानीमपि च स येषां रविविषयप्रमाणे ॥३॥
दीप
अनुक्रम [२१५-२१६]
For P
OW
~426~