SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [१७६] गाथा दीप अनुक्रम [२१५ -२१६] [भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:) शतक [५], वर्ग [-], अंतर् शतक [ - ], उद्देशक [१], मूलं [ १७६] + गाथा पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [ ०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ २०६ ॥ ॥ अथ पञ्चमं शतकम् ॥ १ चतुर्थशतान्ते लेश्या उक्ताः, पञ्चमशते तु प्रायो लेश्यावन्तो निरूप्यन्ते इत्येवंसम्बन्धस्यास्योदेशक सङ्ग्रहाय गाथेयम् - चंपरवि १ अनिल २ गंठिय ३ सदे ४ छउमायु ५-६ एयण ७ नियंठे ८ । रायगिहं ९ चंपाचंदिमा १० य | दस पंचमंमि सए ॥ १ ॥ तेणं कालेणं २ चंपानामं नगरी होत्था, वन्नओ, तीसे णं चंपाए नगरीएपुण्णभद्दे नामे चेहए होत्या वण्णओ, सामी समोसढे जाव परिसा पडिगया । तेणं कालेणं २ समणस्स भगवओ महावीरस्स जेट्ठे अंतेवासी इंदभूतीणामं अणगारे गोयमगोत्तेणं जाव एवं वदासी- जंबूद्दीवे णं भंते ! दीवे सूरिया उदीणपादीणमुग्गच्छ पादीणदाहिणमागच्छंति, पादीणदाहिणमुग्गच्छ दाहिणपतीणमागच्छंति, दाहिणपडीणमुग्गड पडीणउदीणमागच्छति पदीणउदीण उग्गच्छ उदीचिपादीणमागच्छति ?, हंता ! गोयमा ! जंबूद्दीवे णं दीवे सूरिया उदीचिपाईणमुरगच्छ जाव उदीचिपाईणमागच्छति ॥ ( सूत्रं १७६ ) ॥ 'चंपे 'त्यादि, तत्र चम्पायां रविविषयप्रश्ननिर्णयार्थः प्रथम उद्देशकः १ 'अनिल'सि वायुविषयप्रश्ननिर्णयार्थी द्वितीयः | 'गंठिय'त्ति जालग्रन्थिकाज्ञातज्ञापनीयार्थनिर्णय परस्तृतीयः ३ 'सदेति शब्दविषयप्रश्वनिर्णयार्थश्चतुर्थः ४ 'उम' ति | छद्मस्थवतव्यतार्थः पञ्चमः ५ 'आउ'त्ति आयुषोऽल्पत्वादिप्रतिपादनार्थः षष्ठः ६ 'एयण'त्ति पुद्गलानामेजनाद्यर्थप्रतिपादकः सप्तमः ७ 'नियंटे' त्ति निर्मन्थीपुत्राभिधानानगारविहितवस्तुविचारसारोऽष्टमः ८ 'रायगिति राजगृहनगर विचारणपरो Eaton International अत्र पंचम शतके प्रथम उद्देशक: आरब्धः For Parts Only अथ पंचमं शतकं आरभ्यते ~425~ ४ शतक उद्देशः १ पूर्वोत्तराद्या सु सूर्यभ्रमः १७६ ॥२०६ ॥ nary org
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy