________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [४], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [१७५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१७५]
गाथा
अन्त्यास्तु प्रशस्साः 'संकिलिह'त्ति आद्याः सक्लिष्टा अन्त्यास्त्वितराः 'उण्ह'त्ति अन्त्या उष्णाः स्निग्धाश्च आद्यास्तु शीता | रूक्षाच 'गति'त्ति आद्या दुर्गतिहेतवोऽन्त्यास्तु सुगतिहेतवः 'परिणाम'त्ति लेश्यानां कतिविधः परिणामः ? इति वाच्यं, तत्रासौ जघन्यमध्यमोत्कृष्टभेदात्रिधा उत्पातादिभेदादा त्रिघेति 'पएस'त्ति आसां प्रदेशा बाच्यास्तत्र प्रत्येकमनन्तप्रदेशिका एता इति 'ओगाह'त्ति अवगाहना आसां वाच्या तत्रैता असङ्ख्यातप्रदेशावगाढाः 'वग्गण'त्ति वर्गणा आसां वाच्याः, तत्र वर्गणाः कृष्णलेश्यादियोग्यद्रव्यवर्गणाः, ताश्चानन्ता औदारिकादिवर्गणावत् , 'ठाण'त्ति तारतम्येन विचिबाध्यवसायनिवन्धनानि कृष्णादिद्रव्यवृन्दानि तानि चासोयानि अध्यवसायस्थानानामसमातत्वादिति, 'अप्पवर्तुति लेश्यास्थानानामल्पबहुत्वं वाच्यं, तच्चैवम्-'एएसि णं भंते ! कण्हलेसाठाणाणं जाव सुक्कलेसाठाणाण य जहन्नगाणं दवडयाए ३ कयरेशहितो अप्पा वा ४१, गोयमा ! सबथोवा जहन्नगा काउलेस्साठाणा दवठ्ठयाए जहन्नगा नीललेस्साठाणा | दबठ्याए असंखेज्जगुणा जहन्नगा कण्हलेसाठाणा दबट्टयाए असंखेज्जगुणा जहन्नगा तेउलेसाठाणा दबयाए असंखेज-14 गुणा जहन्नगा पम्हलेसाठाणा दबट्टयाए असंखेज्जगुणा जहन्नगा सुक्कलेस्साठाणा दवड्याए असंखेजगुणा' इत्यादीनि ॥ चतुर्थशते दशमः ॥४-१०॥ चतुर्थ शतं समाप्तम् ॥४॥ स्वतः सुबोधेऽपि शते तुरीये, व्याख्या मया काचिदियं विहब्धा । दुग्धे सदा स्वादुतमे स्वभावात् , क्षेपो न युक्तः किमु शकेरायाः ॥१॥
दीप अनुक्रम [२१२२१४]
४॥ इति श्रीमब्याख्याप्रज्ञप्ती श्रीमदभयदेवाचार्यायवृत्तौ चतुर्थ शतकं समासम् ॥ MaraNPANDIPOEMPIRSANSPONSPSNPISO9APPAPADAPOOR
Punaturary.com
अत्र चतुर्थ-शतके दशम-उद्देशकः समाप्त: लेश्याया: परिणामस्य वर्णनं
तत् समाप्ते चतुर्थं शतकं अपि समाप्तं
~424~