SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [४], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [१७५] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१७५] गाथा व्याख्या-1व्यम्-'तागंधत्ताए तारसत्ताए ताफासत्ताए भुजोर परिणमति,हता गोयमा!कण्हलेसा नीललेसं पप्प तारूवत्ताए ५ भुज्जो शतके प्रज्ञप्तिः ४२ परिणमति' अयमस्य भावार्थः-यदा कृष्णलेश्यापरिणतो जीवो नीललेश्यायोग्यानि द्रव्याणि गृहीत्वा कालं करोति तदा ८ उद्देशः१० अभयदेवी- नीललेझ्यापरिणत उत्पद्यते 'जल्लेसाई दवाई परियाइत्ता कालं करेइ तल्लेसे उबवजईत्ति वचनात्, अतः कारणमेव कार्य | शालेश्यानाम या वृत्तिः१|| | भवति, 'कण्हलेसा नीललेसं पप्पे'त्यादि तु कृष्णनीललेश्ययोर्भेदपरमुपचारादुक्तमिति, 'से केणछेणं भंते! एवं बुच्चइ किण्ह लन्योऽन्यप॥२०॥ रिणामः लेसा नीललेसं पप्प तारूवत्ताए ५ भुजो २ परिणमइ ?, गोयमा ! से जहाणामए-खीरे दूसिं पप्प [ तक्रमित्यर्थः] सुद्धे सू१७५ वा वत्थे राग पप्प तारूवत्ताए भुजो २ परिणमइ, से एएणडेणं गोयमा एवं बुच्चइ-कण्हलेसा' इत्यादि, एतेनैवाभिलापेन नीललेश्या कापोती कापोती तैजसी तैजसी पद्मा पद्मा शुक्लां प्राप्य तद्पत्वादिना परिणमतीति वाच्यं, अथ कियहूरमय| मुद्देशको वाच्यः? इत्याह-'जावें'त्यादि परिणाम त्यादिद्वारगाथोक्तद्वारपरिसमाप्तिं यावदित्यर्थः, तत्र परिणामो दर्शित एव, | तथा वन्न'त्ति कृष्णादिलेश्यानांवों वाच्यः, स चैवम्-'कण्हलेसाणंभंते! केरिसिया वन्नेणं पण्णते?" त्यादि, उत्तरं तु कृष्णलेश्या कृष्णा जीमूतादिवत् नीललेश्या नीला भृङ्गादिवत् कापोती कापोतवर्णा खदिरसारादिवत् तैजसी लोहिता शश-॥१ करकादिवत् पद्मा पीता चम्पकादिवत् शुक्ला २ शङ्खादिवदिति, तथा 'रस'त्ति रसस्तासां वाच्यः, तत्र कृष्णा तिक्तरसा [निम्बादिवत् नीला कटुकरसा नागरवत् कापोती कषायरसा अपक्कबदरवत् तेजोलेश्या अम्लमधुरा पक्काबादि फलवत् पालेश्या कटुककषायमधुररसा चन्द्रप्रभासुरादिवत् शुक्ललेश्या मधुररसा गुडादिवत्, 'गंध'त्ति लेश्यानां गन्धो वाच्या, | तत्राद्यास्तिस्रो दुरभिगन्धाः अन्त्यास्तु तदितराः 'सुद्ध'त्ति अन्त्याः शुद्धा आद्यास्त्वितराः 'अप्पसस्थति आधा अप्रशस्ता ACCASCANNOCONCR569व SRASHASABC दीप अनुक्रम [२१२२१४] ॥२०५॥ SARERainintamaraana | लेश्याया: परिणामस्य वर्णनं ~423~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy