SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [४], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [१७४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१७४] चापपाठ इति, स चैवम्-'गोयमा ! नेरइए नेरइपसु उववज्जइ नो अणेरइए नेरइएसु उवषजई' इत्यादि, अयं चास्यार्थःनैरयिको नैरयिकेपूत्पद्यते न पुनरनैरयिका, कथं पुनरेतत् ?, उच्यते, यस्मान्नारकादिभवोपग्राहकमायुरेवातो नारकाद्यायुःप्रथमसमयसंवेदनकाल एव नारकादिव्यपदेशो भवति ऋजुसूत्रनयदर्शनेन, यत उक्तं नवविद्भिजुसूत्रस्वरूपनिरूपणं है कुर्वद्भिः-"पलाल न दहत्यग्निर्भिद्यते न घटः क्वचित् । न शून्यानिर्गमोऽस्तीह, न च शून्यं प्रविश्यते ॥१॥ नारकव्यतिरि-5 कञ्च, नरके नोपपद्यते । नरकान्नारकश्चास्य, न कश्चिद्विप्रमुच्यते ॥२॥" इत्यादीनि, 'जाव नाणाई'ति, अयमुदेशको ज्ञानाधिकारावसानोऽध्येतव्यः, स चायम्-'कण्हलेरसे णं भंते ! जीवे कयरेसु णाणेसु होज्जा!, गोयमा ! दोसुवा तिसु । वा चउसु वा णाणेसु होजा, दोसु होजमाणे आभिणिवोहियमुयणाणेसु होजा' इत्यादि । चतुर्थशते नवमः ॥४-९॥3 Domo दीप अनुक्रम [२११] लेश्याधिकारात्तद्वत एव दशमोद्देशकस्येदमादिसूत्रम्8 से नूर्ण भंते ! कण्हलेस्सा नीललेस्सं पप्प तारुवत्ताए तावण्णत्ताए एवं चउत्थो उद्देसओ पन्नवणाए चेव लेस्सापदे नेयब्बोजाब-परिणामवण्णरसगंधसुद्धअपसस्थसंकिलिहण्हा। गतिपरिणामपदेसोगाहवग्गणाठाण मप्पबहुं ॥१॥सेवं भंते!२त्ति ॥(मूत्रं १७५) चउत्थसए दसमो उद्देसी समत्तो॥४-१०॥ चउत्थं सर्व समतं ॥४॥ IPL 'से नूण'मित्यादि, 'तारूवताए'त्ति तद्वपतया-नीललेश्यास्वभावेन, एतदेव व्यनक्ति-तावण्णत्ताए'त्ति तस्या इव-13 नीललेश्याया इव वर्णो यस्याः सा तद्वी तद्भावस्तत्ता तया तर्णतया, 'एवं चउत्थो उद्देसओ' इत्यादिवचनादेवं द्रष्ट HRIRaitaram.org अत्र चतुर्थ-शतके नवम-उद्देशकः समाप्त: अथ चर्तुथ-शतके दशम-उद्देशक: आरभ्यते ~422~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy