SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [४], वर्ग [-], अंतर्-शतक [-], उद्देशक [५-८], मूलं [१७३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक व्याख्या-5 पुत्रेण होइ सोमा सोमप्पभ दक्खिणे दिसीभाए । सिवपागारा अवरेण होइ नलियाण(य) उत्तरओ ॥९॥ एएणेव कमेणं ४ शतके द अंतकरस्सवि य होति अवरेणं । समवित्तिप्पभसेलस्स चउद्दिसिरायहाणीओ ॥ १०॥ पुत्रेण ऊ विसाला अतिषिसाला उद उद्देशः ९ अभयदेवी दाहिणे पासे । सेजप्पभाऽवरेणं अमुयापुण उत्तरे पासे ॥११॥" इति, इह च अन्धे सौधर्मावतंसकादीशानावतंसकाच्चासङ्ख्यया निश्चयेनना यावृत्तिः१ योजनकोटीय॑तिक्रम्य प्रत्येक पूर्वादिदिक्षु स्थितानि यानि सन्ध्याप्रभादीनि सुमनप्रभृतीनि च विमानानि तेषामधोऽसङ्ख्याता रकोत्पादः ॥२०४॥ योजनकोटीरवगाह्य प्रत्येकमेकैका नगर्युक्ता ततः कथं न विरोधः इति ?, अत्रोच्यते, अन्यास्ता नगर्यो याः कुण्डलेऽभिधीयन्ते एताश्चान्या इति, यथा शकेशानायमहिषीणां नन्दीश्वरद्वीपे कुण्डलद्वीपे चेति ॥ चतुर्थशतेऽष्टमः ॥४-८॥ [१७३] दीप अनुक्रम [२१०] अनन्तरं देववक्तव्यतोक्ताऽथ वैक्रियशरीरसाधान्नारकवक्तव्यताप्रतिबद्धो नवमोद्देशक उच्यते, तत्रेदमादिसूत्रम्नेरइए णं भंते ! नेरतिएम उववजह अनेरहए नेरइएसु उववजह पन्नवणाए लेस्सापए ततिओ उद्देसओ भाणियच्यो जाव नाणाई (सूत्रं १७४) चउत्थसए नवमो उद्देसो समत्तो ॥४-९॥ 'नरइए ण'मित्यादि, 'लेस्सापए'त्ति सप्तदशपदे 'तइओ उद्देसओ भाणियव्वोत्ति कचिद् द्वितीय इति दृश्यते स १ पूर्वस्यां भवति सोमा सोमप्रभा दक्षिणदिग्भागे । अपरस्पां शिवप्राकारा उत्तरस्यां भवति नलिना च ॥९॥ एतेनैव क्रमेण | यमस्यापि चापरस्पो भवन्ति । समवृत्तिप्रभशैलस्य चतसृषु दिक्षु राजधान्यः ॥ १० ॥ पूर्वस्यां तु विशाला दक्षिणपाई खतिविशाला । अपरस्यां शय्याप्रभा उत्तरे पार्श्वेऽमूका ॥११॥ ।।२०४॥ CR अत्र चतुर्थ-शतके ५-८ उद्देशका: समाप्ता: अथ चर्तुथ-शतके नवम-उद्देशक: आरभ्यते ~421
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy