SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [१७३] दीप अनुक्रम [२१०] [भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:) शतक [४], वर्ग [−], अंतर् शतक [-] उद्देशक [५-८], मूलं [१७३] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः जा उत्तरेण सोलस ताओ ईसाणलोगपालाणं । सक्करस लोगपालाण दक्खिणे सोलस हवंति ॥ २ ॥ एताश्च सोमप्रभयमप्रभवैश्रमणप्रभवरुणप्रभाभिधानानां पर्वतानां प्रत्येकं चतसृषु दिक्षु भवन्ति, तत्र वैश्रमणनगरीरादौ कृत्वाऽभिहितम्--- “मझे होइ चउन्हें वेसमणपभो नगुत्तमो सेलो । रइकश्यपद्ययसमो उवेहुञ्चत्तविक्खंभे ॥ ३ ॥ तस्स य नगुत्तमस्स उ उ| दिसिं होंति रायहाणीओ । जंबूद्दीवसमाओ विक्खंभायामओ ताओ ॥ ४ ॥ पुवेण अयलभद्दा समकसा रायहाणि दाहि| णओ। अवरेण ऊ कुबेरा घणप्पभा उत्तरे पासे ॥ ५ ॥ एएणेव कमेणं वरुणस्सवि होति अवरपासंमि । वरुणप्पभसेलस्सवि चउद्दिसिं रायहाणीओ ॥ ६ ॥ पुत्रेण होइ वरुणा वरुणपभा दक्खिणे दिसीभाए। अवरेण होइ कुमुया उत्तरओ पुंडरगिणीया ॥ ७ ॥ एएणेव कमेणं सोमस्सवि होंति अवरपासंमि । सोमप्पभ सेलरसवि चउद्दिसिं रायहाणीओ ॥ ८ ॥ १- या उत्तरस्यां षोडश ता ईशानलोकपालानां शक्रस्य लोकपालानां दक्षिणस्मिन् पार्श्वे पोडश भवन्ति ॥ २ ॥ चतुणी मध्ये वैश्रमणप्रभो नगोत्तमः शैलो भवति । उद्वेधोचत्वविष्कम्भे रतिकरकपर्वतसमः ॥ ३ ॥ तस्य च नगोत्तमस्यैव चतसृषु दिक्षु राजधान्यो भवन्ति जम्बूद्वीपसमास्ता विष्कम्भायामतः || ४ || पूर्वस्यामचलभद्रा समुत्कर्षा दक्षिणस्यां राजधानी । अपरस्यां तु कुबेरा उत्तरपार्श्वे धनप्रभा ॥ ५ ॥ एतेनैव क्रमेण वरुणस्यापि भवन्त्यपरपार्श्वे । वरुणप्रभशैलस्यापि चतसृषु दिक्षु राजधान्यः ॥ ६ ॥ पूर्वस्यां भवति वरुणा दक्षिणदिग्भागे वरुणप्रभा । अपरस्यां भवति कुमुदा उत्तरतः पुण्डरीकिणी च ॥ ७ ॥ एतेनैव क्रमेण सोमस्यापि भवन्त्यपरपार्श्वे । सोमप्रभशैलस्यापि चतसृषु दिक्षु राजधान्यः ॥ ८ ॥ Ja Eucation International For Penal Use On ~420~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy