SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [४], वर्ग -1, अंतर्-शतक [-], उद्देशक [१-४], मूलं [१७२] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१७२] ४ शतके उद्देश ४ इशानलोक पालानां विमानराज धान्य: गाथा व्याख्या- चेव । दो सतिभागा वरुणे पलियमहावञ्चदेवाणं ॥१॥ (सूत्रं १७२ ) चउत्थे सए पढमविइयतइयचउत्था प्रज्ञप्तिः४ उद्देसा समत्ता ॥४-४॥ अभयदेवीयाचित्तारीत्यादि व्यक्तार्था 'अचणिय'त्ति सिद्धायतने जिनप्रतिमाधर्चनमभिनवोत्पन्नस्य सोमाख्यलोकपालस्येति ॥ चतुर्थशते चत्वारः॥४-४॥ ॥२०॥ | रायहाणिसुबि चत्तारि उद्देसा भाणियब्वा जाव एवमहिडीए जाव वरुणे महाराया ॥ (सूत्रं १७३) चउत्थे सए पंचमहसत्तमट्ठमा उद्देसा समत्ता ॥४-८॥ __ 'रायहाणीसु चत्तारि उद्देसया भाणियवा' ते चैवम्-'कहिं णं भंते ! ईसाणस्स देविंदस्स देवरन्नो सोमस्स महारो | सोमानामं रायहाणी पण्णता ?, गोयमा ! सुमणस्स महाविमाणस्स अहे सपक्खि' इत्यादिपूर्वोक्कानुसारेण जीवाभिगमोक्तविजयराजधानीवर्णकानुसारेण चैकैक उद्देशकोऽध्येतव्य इति, नन्वेता राजधान्यः किल सोमादीनां शक्रस्पेशानस्य च सम्बन्धिनां लोकपालानां प्रत्येकं चतन एकादशे कुण्डलवराभिधाने द्वीपे दीपसागरमज्ञस्यां श्रूयन्ते, उक्तं हि | तत्सबहिण्याम्-"कुंडलनगरस अभितरपासे होंति रायहाणीओ । सोलस उत्तरपासे सोलस पुणदक्खिणे पासे ॥१॥ १ कुण्डलनगस्याभ्यन्तरपार्श्वे राजधान्यो भवन्ति । षोडश उत्तरपार्श्वे षोडश पुनर्दक्षिणे पार्श्वे ॥ १ ॥ १७३ दीप अनुक्रम [२०७-२०९] शा॥२०॥ अत्र चतुर्थ-शतके १-४ उद्देशका: समाप्ता: अथ चर्तुथ-शतके ५-८ उद्देशका: आरभ्यते ~419~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy