SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [१७८ -१७९] दीप अनुक्रम [२१८ -२१९]] [भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:) शतक [५], वर्ग [–], अंतर् शतक [ - ], उद्देशक [१], मूलं [१७८-१७९] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५] अंगसूत्र- [ ०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥११०॥ ४ पदवी-जया णं भंते! लवणे समुद्दे दाहिणढे दिवसे भवति तं चैव जाब तदा णं लवणे समुद्दे पुरच्छिमपञ्चत्थिमेणं राई भवति, एएणं अभिलाषेणं नेयव्वं । जदा णं भंते । लचणसमुद्दे दाहिणडे पढमाओस्सप्पिणी | पडिवाइ तदा णं उत्तरदेवि पढमाओस्सप्पिणी पडिवज्जइ, जदा णं उत्तर पढमाओसप्पिणी पडिवजह तदाणं लवणसमुद्दे पुरच्छिमपचस्थिमेणं नेवत्थि ओसप्पिणी २ समणाउसो ! १, हंता गोयमा ! जाव समणाउसो ! ॥ धायईसंडे णं भंते ! दीवे सूरिया उदीचिपादीणमुग्गच्छ जहेब जंबूद्दीवस्स वतव्वया भणिया सदेव | धायइडस्सवि भाणियच्वा, नवरं इमेणं अभिलावेणं सव्वे आलावगा भाणियन्वा । जया णं भंते ! धायइसंडे दीवे दाहिणहे दिवसे भवति तदाणं उत्तरद्वेचि जया णं उत्तरद्वेषि तदाणं घायइसंडे दीवे मंदराणं पव्य| याणं पुरच्छिमपचत्थिमेणं राती भवति ?, हंता गोयमा ! एवं चेव जाव राती भवति । जदा णं भंते ! घायइसंडे दीवे मंदराणं पव्बयाणं पुरच्छिमेण दिवसे भवति तदाणं पचत्थिमेणवि, जदाणं पञ्चत्थिमेणवि तदा णं धायइसंडे दीवे मंदराणं पव्वयाणं उत्तरेणं दाहिणेणं राती भवति ?, हंता गोयमा ! जाव भवति, एवं एएणं अभिलावेणं नेयब्यं जाव जया णं भंते! दाहिणडे पढमाओस्स० तया णं उत्तरडे जया णं उत्तर तथा णं धाय. इसंडे दीवे मंदराणं पञ्चयाणं पुरच्छिमपचत्थिमेणं नत्थि ओस० जाव ? समणाउसो !, हंता गोयमा ! जाब समणाउसो !, जहा लवणसमुदस्स वत्तव्वया तहा कालोदस्सवि भाणियव्था, नवरं कालोदस्स नाम भाणि| यव्वं । अभितरपुक्खर णं भंते ! सुरिया उदीचिपाईणमुरगच्छ जहेब धायइसदस्स वत्तब्वया तहेव अभि Eucatun Intention For Parts Only लवणसमुद्रे- धायईसंडे कालोदसमुद्रे अभ्यंतरपुष्करार्धे दिवस-रात्री-परिमानं ~ 433~ ५ शतके उद्देशः १ जम्बूद्वीपेशे षषुचदिनरात्रिप्रभृति प्रतिपत्तिः सू १७८ १७९ ॥२१०॥
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy