________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [१६९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
व्याख्या- प्रज्ञाता या वृत्तिः ॥२०॥
अभयदेवी
[१६९]
...
दीप
आउत्त १० पढमा उ ॥१॥ एवं द्वितीयादयोऽप्यभ्यूह्याः, इह च पुस्तकान्तरेऽयमों दृश्यते-दाक्षिणात्येषु लोकपालेषु ३ शतके प्रतिसूत्रं यौ तृतीयचतुर्थों तावौदीच्येषु चतुर्थतृतीयाविति, एसा वत्तवया सवेसुवि कप्पेसु एए चेव भाणियब'त्ति, एषा सौधर्म- उद्देशः८ शानोक्ता वक्तव्यता सर्वेष्वपि कल्पेषु इन्द्रनिवासभूतेषु भणितव्या-सनत्कुमारादीन्द्रयुग्मेषु पूर्वेन्द्रापेक्षयोत्तरेन्द्रसम्बन्धिनां असुरादीनां लोकपालानां तृतीयचतुर्थयोर्व्यत्ययो वाच्य इत्यर्थः, तथैत एव सोमादयः प्रतिदेवलोकं वाच्या न तु भवनपतीन्द्राणामिया-15
लोकपाला: परापरे, 'जे य इंदा ते य भाणियबा' शक्रादयो दशेन्द्रा वाच्याः, अन्तिमे देवलोकचतुष्टये इन्द्रद्वयभावादिति ।। तृतीयशतेऽष्टमोद्देशकः ॥३-८॥
उद्देश९
| इन्द्रिय देवानां चावधिज्ञानसद्भावेऽपीन्द्रियोपयोगोऽप्यस्तीत्यत इन्द्रियविषयं निरूपयन्नवमोद्देशकमाह
सू१७० रायगिहे जाब एवं बदासी-कतिविहे णं भंते ! ते इंदियविसए पण्णते?, गोयमा ! पंचविहे इंदियविसए । पण्णते, तं०-सोतिदियविसए जीवाभिगमे जोतिसियउद्देसो नेयव्यो अपरिसेसो ॥ (सूत्रं १७०) ॥ तृतीय
शते नवमोद्देशः ॥३-९॥ Dil 'रायगिहे' इत्यादि, 'जीवाभिगमे जोइसियउद्देसओ णेयबो'त्ति, स चायम्-'सोइदियविसए जाव फासिंदियविसए। ॥२०॥
सोइंदियविसए णं भंते ! पोग्गलपरिणामे कतिविहे पण्णते?, गोयमा! दुविहे पण्णत्ते, तंजहा-सुम्भिसद्दपरिणामे य दुन्भिसहपरिणामे य शुभाशुभशब्दपरिणाम इत्यर्थः । 'चक्खिदियविसए पुच्छा, गोयमा ! दुविहे पन्नते, तंजहा-सुरूवपरि
अनुक्रम २०१-२०४]
अत्र तृतीय-शतके अष्टम-उद्देशक: समाप्त: अथ तृतीय-शतके नवम-उद्देशक: आरभ्यते लोकपालस्य नाम एवं वर्णनं, पञ्च-इन्द्रिय-विषयस्य वर्णनं
~415~