________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [१७०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
-
प्रत सूत्रांक [१७०]
--
दीप अनुक्रम [२०५]
| णाम य दुरूवपरिणामे य, घाणिदियविसए पुच्छा, गोयमा ! दुविहे पन्नत्ते, तंजहा-सुब्भिगंधपरिणामे य दुन्भिगंधपरि
णामेय, एवं जिभिदियविसए सुरसपरिणामे य दुरसपरिणामे य, फासिंदियविसए सुहफासपरिणामे य दुहफासपरि| गामे य' इत्यादि, वाचनान्तरे च 'इदियविसए उच्चावयसुभिणोत्ति दृश्यते तत्रेन्द्रियविषयं सूत्रं दर्शितमेव, उच्चावयसूत्रं
त्वेवम्-'से णूणं भंते ! उच्चावएहिं सद्दपरिणामेहिं परिणममाणा पोग्गला परिणमंतीति वत्त सिया ?, हंता, गोयमा !' 8| इत्यादि, 'सुभिणोत्ति, इदं सूत्र पुनरेवम्-से णूणं भंते ! सुम्भिसद्दपोग्गला दुब्भिसदत्ताए परिणमंति? हंता गोयमा। इत्यादीति ॥ तृतीयशते नवमः ॥३-९॥
रायगिहे जाव एवं वयासी-चमरस्स णं भंते ! असुरिंदस्स असुररमो कति परिसाओ पण्णत्ताओ!, गोयमा! तओ परिसाओ पण्णताओ, तंजहा-समिता चंडा जाया, एवं जहाणुपुय्वीए जावऽचुओ कप्पो, | सेवं भंते २॥ (मूत्र १७१ ) ॥ तश्यसए दसमोइसो ततियं सयं समत्तं ॥ ३-१०॥
प्रागिन्द्रियाण्युक्तानि, तद्वन्तश्च देवा इति देववक्तव्यताप्रतिबद्धो दशम उद्देशकः, स च सुगम एव, नवरं 'समिय'त्ति समिका उत्तमत्वेन स्थिरप्रकृतितया समवती, स्वप्रभोर्वा कोपौत्सुक्यादिभावान् शमयत्युपादेयवचनतयेति शमिका शमिता वा-अनुद्धता, 'चंड'त्ति तथाविधमहत्त्वाभावेनेषत्कोपादिभावाच्चण्डा, 'जाय'त्ति प्रकृतिमहत्त्ववर्जितत्वेनास्थानकोपादीनां जातत्वाजाता, एषा च क्रमेणाभ्यन्तरा मध्यमा बाह्या चेति, तत्राभ्यन्तरा समुत्पन्नप्रयोजनेन प्रभुणा गौरवार्हत्वादाकारितैव पार्थे समागच्छति तां चासौ अर्थपदं पृच्छति, मध्यमा तूभयथाऽप्यागच्छति अल्पतरगौरव विषयत्वात् , अभ्य
For P
OW
अत्र तृतीय-शतके नवम-उद्देशकः समाप्त: अथ तृतीय-शतके दशम-उद्देशक: आरभ्यते
~416~