SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [१७०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: - प्रत सूत्रांक [१७०] -- दीप अनुक्रम [२०५] | णाम य दुरूवपरिणामे य, घाणिदियविसए पुच्छा, गोयमा ! दुविहे पन्नत्ते, तंजहा-सुब्भिगंधपरिणामे य दुन्भिगंधपरि णामेय, एवं जिभिदियविसए सुरसपरिणामे य दुरसपरिणामे य, फासिंदियविसए सुहफासपरिणामे य दुहफासपरि| गामे य' इत्यादि, वाचनान्तरे च 'इदियविसए उच्चावयसुभिणोत्ति दृश्यते तत्रेन्द्रियविषयं सूत्रं दर्शितमेव, उच्चावयसूत्रं त्वेवम्-'से णूणं भंते ! उच्चावएहिं सद्दपरिणामेहिं परिणममाणा पोग्गला परिणमंतीति वत्त सिया ?, हंता, गोयमा !' 8| इत्यादि, 'सुभिणोत्ति, इदं सूत्र पुनरेवम्-से णूणं भंते ! सुम्भिसद्दपोग्गला दुब्भिसदत्ताए परिणमंति? हंता गोयमा। इत्यादीति ॥ तृतीयशते नवमः ॥३-९॥ रायगिहे जाव एवं वयासी-चमरस्स णं भंते ! असुरिंदस्स असुररमो कति परिसाओ पण्णत्ताओ!, गोयमा! तओ परिसाओ पण्णताओ, तंजहा-समिता चंडा जाया, एवं जहाणुपुय्वीए जावऽचुओ कप्पो, | सेवं भंते २॥ (मूत्र १७१ ) ॥ तश्यसए दसमोइसो ततियं सयं समत्तं ॥ ३-१०॥ प्रागिन्द्रियाण्युक्तानि, तद्वन्तश्च देवा इति देववक्तव्यताप्रतिबद्धो दशम उद्देशकः, स च सुगम एव, नवरं 'समिय'त्ति समिका उत्तमत्वेन स्थिरप्रकृतितया समवती, स्वप्रभोर्वा कोपौत्सुक्यादिभावान् शमयत्युपादेयवचनतयेति शमिका शमिता वा-अनुद्धता, 'चंड'त्ति तथाविधमहत्त्वाभावेनेषत्कोपादिभावाच्चण्डा, 'जाय'त्ति प्रकृतिमहत्त्ववर्जितत्वेनास्थानकोपादीनां जातत्वाजाता, एषा च क्रमेणाभ्यन्तरा मध्यमा बाह्या चेति, तत्राभ्यन्तरा समुत्पन्नप्रयोजनेन प्रभुणा गौरवार्हत्वादाकारितैव पार्थे समागच्छति तां चासौ अर्थपदं पृच्छति, मध्यमा तूभयथाऽप्यागच्छति अल्पतरगौरव विषयत्वात् , अभ्य For P OW अत्र तृतीय-शतके नवम-उद्देशकः समाप्त: अथ तृतीय-शतके दशम-उद्देशक: आरभ्यते ~416~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy