________________
आगम
(०५)
प्रत
सूत्रांक
[१६९]
दीप
अनुक्रम
[२०१
-२०४]
[भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:)
शतक [३], वर्ग [−], अंतर्-शतक [-], उद्देशक [८], मूलं [१६९]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
Euratom
तुरियगति विप्पगति सीहगति सीहविकमगति वाउकुमाराणं वेलंय पभंजण काल महाकाला अंजण रिट्ठा धणियकुमाराणं घोस महाघोस आवत्तवियावत्तनंदियावत्तमहानंदियावत्ता, एवं भाणियत्वं जहा | असुरकुमारा । सो० १ का० २चि० ३० ४ ते ५ रु० ६ ज० ७ तु० ८ का० ९ आ० १० पिसायकुमाराणं पुच्छा, गोयमा ! दो देवा आहेवलं जाव विहनि, तंजहा-काले य महाकाले सुरुवपडिरूव | पुन्नभद्देय । अमरवइ माणिभद्दे भीमे य तहा महाभीमे ॥ १ ॥ किंनरकिंपुरिसे खलु सप्पुरिसे खलु तहा महापुरिसे। अतिकाय महाकाए गीयरती चेव गीयजसे ॥ २ एते वाणमंतराणं देवाणं । जोतिसियाणं देवाणं | दो देवा आहेवचं जाव विहरति, तंजहा - चंदे य सूरे य । सोहम्मीसाणेसु णं भंते ! कप्पेसु कइ देवा आहेवचं | जाव विहरंति ? गोयमा ! दस देवा जाव विहरंति, तंजहा सके देविंदे देवराया सोमे जमे वरुणे बेसमणे, ईसाणे देविंदे देवराया सोमे जमे वरुणे वेसमणे, एसा वक्तव्या सव्वैसुवि कप्पेसु, एए चैव भाणियव्वा, जेध इंदा ते य भाणियन्वा सेवं भंते २ ॥ (सूत्रं १६९ ) ॥ तृतीयशतेऽष्टमोद्देशः ॥ ३-८ ॥
देववक्तव्यताप्रतिबद्ध एवाष्टमोदेशकः, स च सुगम एव, नवरं 'सो १ का २ चि ३ प्प ४ ते ५ रु ६ ज ७ तु ८ का ९ आ १०' इत्यनेनाक्षरदशकेन दक्षिणभवनपतीन्द्राणां प्रथमलोकपालनामानि सूचितानि वाचनान्तरे त्वेतान्येव गाथायां, सा चेयम्-सोमे य १ महाकाले २ चित्त ३ प्पभ ४ ते ५ तह रुए चैत्र ६ । जल तह ७ तुरियगई य ८ काले ९ १- सोमश्च महाकाल चित्रः प्रमस्तेजस्तथा रूपश्चैव । जलस्तथा त्वरितगतिश्च काल आयुक्तो दशानामसुरेन्द्राणां प्रथमाः ॥ १ ॥
लोकपालस्य नाम एवं वर्णनं
For Parts Only
~414~