SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [१६८] दीप अनुक्रम [२००] [भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:) शतक [३], वर्ग [−], अंतर्-शतक [-], उद्देशक [७], मूलं [१६८] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवी- १ या वृत्तिः १ ||२००॥ प्रक्षेप्तारो येषां तानि तथा, प्रहीणमार्गाणि वा, 'पहीणगोत्तागाराई'ति प्रहीणं विरलीभूतमानुषं गोत्रागारं तत्स्वामिगोत्रगृहं येषां तानि तथा, 'उच्छिन्नसामियाई' ति निःसत्ता की भूतप्रभूणि 'नगरनिडमणेसु'त्ति 'नगरनिर्द्धमनेषु' नगरजलनिर्गमनेषु 'सुसाणगिरिकन्दरसंति सेलोवद्वाणभवण गिहेसुति गृहशब्दस्य प्रत्येकं सम्बन्धात् श्मशानगृहं पितृ धनगृहं गिरिगृहं पर्वतोपरिगृहं कन्दरगृह- गुहा शान्तिगृहं - शान्तिकर्मस्थानं शैलगृहं पर्वतमुत्कीर्य यत्कृतं उपस्थानगृहंआस्थानमण्डपो भवनगृह-कुटुम्बिवसनगृहमिति ॥ तृतीयशते सप्तमः ॥ ३-७ ॥ रायगिहे नगरे जाव पज्जुवासमाणे एवं वदासी- असुरकुमाराणं भंते! देवाणं कति देवा आहेवचं जाव विहरंति ?, गोयमा ! दस देवा आहेबचं जाव विहरंति, तंजहा चमरे अमुरिंदे असुरराया सोमे जमे वरुणे वेसमणे बली वइरोयणिंदे वइरोयणराया सोमे जमे वरुणे बेसमणे । नागकुमाराणं भंते! पुच्छा, गोयमा ! दस देवा आहेबचं जाव विहरति, तंजहा-धरणे नागकुमारिंदे नागकुमारराया कालवाले कोलवाले सेलवाले संखवाले भूयाणंदे नागकुमारिंदे नागकुमारराया कालवाले कोलवाले संखवाले सेलवाले, जहा नागकुमारिंदाणं एयाएं वत्तव्ययाए णेपव्वं एवं इमाणं नेयध्वं सुवन्नकुमाराणं वेणुदाली चित्ते विचित्ते चित्तपक्खे विचित्तपत्रस्वे विज्जुकुमाराणं हरिकंत हरिस्सह पभ १ सुम्पन २ पभकत ३ सुप्पभकत ४, अग्गिकुमाराणं | अग्गिसीहे अग्गिमाणव तेउ लेउसीहे ते कंते तेउप्पभे दीवकुमाराणं पुण्णविसिद्धरूयमुख्य रूपकंतरूयप्पभा | उद्दिकुमाराणं जलकंते जलप्पभ जलजलरूयजलकंतजलप्पना, दिसाकुमाराणं अभियगति अभियवाहण Education International अत्र तृतीय शतके सप्तम उद्देशकः समाप्तः अथ तृतीय शतके अष्टम-उद्देशक: आरभ्यते For Pale Only ~413~ ३ शतके उद्देशः ७ शक्रलोकपालीवरुण वैश्रमणी सू १६७१६८ ॥२००॥ p
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy