________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१६८]
दीप अनुक्रम [२००]
सामियाति वा पहीणसेउयाति वा [पहीणमग्गाणि वा] पहीणगोत्तागाराइ वा पच्छिन्नसामियाति वा उच्छि|| नसेउयाति वा उच्छिन्नगोशागाराति वा सिंघाडगतिगचउक्कचच्चर चउम्मुहमहापहपहेसु नगरनिद्धमणेसु वा2 सुसाणगिरिकंदरसंतिसेलोवहाणभवणगिहेसु संनिक्खित्ताई चिट्ठति, एताई सकस्स देविंदस्स देवरन्नो वेसमणस्समहारन्नो(ण)अण्णायाई अदिहाई असुयाई अविनायाई तेर्सि वा वेसमणकाइयाणं देवाणं, सकस्स देविंदस्स
देवरन्नो वेसमणस्स महारत्नो इमे देवा अहावञ्चाभिन्नाया होत्था, तंजहा-पुन्नभदे माणिभद्दे सालिभद्दे सुमणभद्दे कचके रक्खे पुन्नरक्खे सव्वाणे [पव्वाणे सव्वजसे सव्वकामे समिद्धे अमोहे असंगे, सक्कस्स गंदेविंदस्स देवरन्नो
वेसमणस्स महारत्नो दोपलिओवमाणि ठिती पण्णत्ता, अहावच्चाभिण्णायाणं देवाणं एग पलिओवमं ठिती पण्णता, एमहिवीए जाव वेसमणे महाराया। सेवं भंते २॥(सूत्रं १३८)॥ तृतीयशतके सप्तमोद्देशकः समाप्तः ॥३-७॥
'वसुहाराइ बत्ति तीर्थकर जन्मादिव्वाकाशाद्रव्यवृष्टिः 'हिरण्णवास'त्ति हिरण्य-रूप्यं घटितसुवर्णमित्यन्ये, वर्षोs|ल्पतरो वृष्टिस्तु महतीति वर्षवृश्योर्भेदः, माल्यं तु अधितपुष्पाणि वर्ण:-चन्दनं चूर्णोगन्धद्रव्यसम्बन्धी गन्धाः-कोष्ठर पुटपाकाः 'सुभिक्खाइ वत्ति सुकाले दुष्काले वा भिक्षुकाणां भिक्षासमृद्धयः दुर्भिक्षास्तूक्त विपरीताः 'संनिहियाइ)त्ति
घृतगुडादिस्थापनानि 'संनिचय(याइ)त्ति धान्यसञ्चयाः 'निहीइ वत्ति लक्षादिप्रमाणद्रव्यस्थापनानि 'निहाणाई वत्ति भूमिगतसहस्रादिसबद्रव्यस्य सशयाः, किंविधानि इत्याह-'चिरपोराणाईति चिरप्रतिष्ठितत्वेन पुराणानि चिरपुराणानि | | अत एव 'पहीणसामियाई ति स्वल्पीभूतस्वामिकानि 'पहीणसेउयाईति प्रहीणा:-अल्पीभूताः सेक्तार:-सेचका-धन- ||
6-44%562-%2-564564564564*496
SAREaratunintamaniana
वेसमण-लोकपालस्य वर्णनं
~412~