SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [१६६] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१६६]] गाथा: प्रज्ञप्तिः उरीप एवोच्यते २, यस्तु तेषां शातनादि करोति वर्णतस्तु श्यामः स श्याम इति ३, 'सवलेत्ति पाचरे'त्ति शबल इति || || ३ शतके अभयदेवी पदचापरो देव इति प्रक्रमः, स च तेषामन्ब्रहृदयादीन्युपाय्यति वर्णतश्च शबलः कवुर इत्यर्थः ४, यः शक्तिकुन्तादिषु नार-IX HTN कान् प्रोतयति स रौद्रत्वाद्रौद्र इति ५, यस्तु तेषामेवाङ्गोपाङ्गानि भनक्ति सोऽत्यन्तरौद्रत्वादुपरौद्र इति ६, यः पुनः कण्ड्डा यमोलोकपा सादिषु पचति वर्णतश्च कालः स काल इति ७,'महाकालेत्ति यावर'त्ति महाकाल इति चापरो देव इति प्रक्रमः, तच यः15 लःसू १६६ ॥१९८॥ द श्लक्ष्णमांसानि खण्डयित्वा खादयति वर्णतश्च महाकालः स महाकाल इति4,'असी यत्ति यो देयोऽसिना तान् छिनत्ति सोऽसिरेव ९, 'असिपत्ते'त्ति अस्थाकारपत्रवद्वनविकुर्वणादसिपत्रः १०, 'कुंभेत्ति कुम्भादिषु तेषां पचनाकुम्भः १, कचित्पठ्यते 'असिपत्ते धणूं कुंभेत्ति, तत्रासिपत्रकुम्भौ पूर्ववत् , 'धणु'त्ति यो धनुर्विमुक्ता चन्द्रादिभियोणः कर्णोदीनां || दाछेदनभेदनादि करोति स धनुरिति ११, 'वालु'त्ति कदम्बपुष्पाद्याकारवालुकासु यः पचति स वालुक इति १२, 'वेयर णीति य' वैतरणीति च देव इति प्रक्रमः, तत्र पूयरुधिरादिभृतवैतरण्यभिधाननदीविकुर्वणाद्वैतरणीति १३, खरस्सर'त्ति यो वज्रकण्टकाकुलशाल्मलीवृक्षमारोप्य नारकं खरस्वरं कुर्वन्तं कुर्वन् वा कर्षत्यसौ खरस्वरः १४, 'महाघोसि'त्ति, यस्तु || भीतान् पलायमानाचारकान् पशूनिय बाट केषु महाघोपं कुर्वनिरुणद्धि स महाघोष इति १५, 'एए पन्नरसाहियत्ति IPएवम्' उक्तन्यायेन 'एते' यमयथाऽपत्यदेवाः पञ्चदश आख्याता इति ॥ I कहिणं भंते ! सकस्स देविंदस्स देवरनो वरुणस्स महारनो सयंजले नाम महाविमाणे पन्नत्ते, गोयमा ! R ॥१९८॥ | तस्स णं सोहम्मवर्डिसपस्स महाविमाणस्स पचत्थिमेणं सोहम्मे कप्पे असंखेजाई जहा सोमस्स तहा विमा-|| AAAAAAAEE दीप अनुक्रम [१९५-१९८] वरुण-लोकपालस्य वर्णनं ~409~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy