________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [३], वर्ग [-], अंतर्-शतक [-1, उद्देशक [७], मूलं [१६७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
*
प्रत सूत्रांक [१६७]
दीप
णरायहाणीओ भाणियब्वा जाव पासायडिंसया नवरं नामणाणतं । सकस्स णं वरुणस्स महारनो इमे || देवा आणा. जाव चिट्ठति, तं०-वरुणकाइयाति वा वरुणदेवयकाइयाइ वा नागकुमारा नागकुमारीओ उदहि-18 कुमारा उदहिकुमारीओ थणियकुमारा थणियकुमारीओ जे यावणे तहप्पगारा सव्वे ते तम्भत्तिया जावट चिट्ठति ॥ जंबूहीवे २ मंदरस्स पव्वयस्स दाहिणेणं जाई इमाई समुप्पाजंति, तंजहा-अतिवासाति बा मंद-12 वासाति वा सुवुडीति वा दुव्वुडीति वा उदन्भेयाति वा उदप्पीलाइ वा उदवाहाति वा पब्वाहाति वा 8 गामवाहाति वा जाव सन्निवेसवाहाति वा पाणक्खया जाव तेसिं वा वरुणकाइयाणं देवाणं सक्कस्स गं देविंदस्स देवरनो वरुणस्स महारनो जाच अहावचाभिन्नाया होत्या, तंजहा-कफोटए कदमए अंजणे | संखवालए पुंढे पलासे मोएजए दहिमुहे अयंपुले कायरिए । सकस्स देविंदस्स देवरन्नो वरुणस्स महारण्णो ॥ देसूणाई दो पलिओचमाई ठिती पण्णत्ता, अहावच्चाभिन्नायाण देवाणं एग पलिओवमं ठिती पण्णत्ता, एवंमहिहीए जाव वरुणे महाराया ३ । (मूत्र १६७)
'अतिवासत्ति अतिशयवर्षा वेगवद्धर्षणानीत्यर्थः, 'मन्दवासत्ति शनैर्षणानि 'सुवुट्टि'त्ति धान्यादिनिष्पत्तिहेतुः 'दुव्बुट्टि'त्ति धान्याद्यनिष्पत्तिहेतुः 'उदन्भेय'त्ति उदकोझेदाः गिरितटादिभ्यो जलोद्भवाः 'उदप्पील'त्ति उदकोत्पीलाःतडागादिषु जलसमूहाः 'उदवाह'त्ति अपकृष्टान्यल्पान्युदकवहनानि, तान्येव प्रकर्षवन्ति प्रवाहाः, इह प्राणक्षयादयो जलकृता द्रष्टव्याः, 'कक्कोडएत्ति कर्कोटकाभिधानोऽनुवेलन्धरनागराजावासभूतः पर्वतो लवणसमुद्रे ऐशान्यां दिश्यस्ति
अनुक्रम [१९९]
-55064
वरुण-लोकपालस्य वर्णनं
~410~