________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [३], वर्ग [-], अंतर्-शतक [-1, उद्देशक [७], मूलं [१६६] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
55625
[१६६]
4564E
गाथा:
*682- 5
दीवाल १२ वेयरणीत्तिय १३ । खरस्सरे १४ महाघोसे १५, एए पन्नरसाहिया ॥२॥ सकस्स णं देविंदस्स * देवरन्नो जमस्स महारनो सत्तिभागं पलिओवमं ठिती पण्णत्ता, अहावच्चाभिषणायाणं देवाणं एग पलिओवमं ठिती पन्नत्ता, एवंमहिहिए जाव जमे महाराया २ ( सूत्रं १३६)।
'पेयकाइय'त्ति प्रेतकायिकाः' ब्यन्तरविशेषाः ‘पेयदेवतकाइयत्ति प्रेतसत्कदेवतानां सम्बन्धिनः 'कंदप्पत्ति ये कन्दर्पभावनाभावितत्वेन कान्दर्पिकदेवेषत्पन्नाः कन्दर्पशीलाच, कन्दर्पश्च-अतिकेलिः, आहियोग'त्ति येऽभियोगभावनाभावितत्वेनाभियोगिकदेवेपूत्पन्ना अभियोगवर्तिनश्च, अभियोगश्च-आदेश इति ॥र्डिबाइ वत्ति डिम्बा-विघ्नाः 'डमर'त्ति एकराज्य एव राजकुमारादिकृतोपद्रवाः 'कलह'त्ति वचनराटयः 'बोल'त्ति अव्यक्ताक्षरध्वनिसमूहाः 'खार'त्ति परस्परमत्सराः 'महायुद्ध'त्ति महायुद्धानि व्यवस्थाविहीनमहारणाः 'महासंगाम'त्ति सब्यवस्थचक्रादिव्यूहरचनोपेतमहारणाः महाशखनिपातनादयस्तु त्रयो महायुद्धादिकार्यभूताः, 'दुन्भूय'त्ति दुष्टा-जनधान्यादीनामुपद्रवहेतुत्वाद् भूताः-सत्त्वाः यूकामत्कुणोन्दुरतिजुमभृतयो दुर्भूता ईतय इत्यर्थः, इन्द्रग्रहादयः उन्मत्तताहेतवः, एकाहिकादयो ज्वरविशेषाः, 'उब्वेयग'त्ति उद्वेगका इष्टवियोगादिजन्या उद्वेगाः उद्वेजका वा लोकोद्वेगकारिणश्चौरादयः 'कच्छकोह'त्ति कक्षाणां-शरीरावयव विशेषाणां बनगहनानां वा कोथा:-कुथितत्वानि शटितानि वा कक्षाकोथाः कक्षकोथा वा ॥ 'अम्ब' इत्यादयः| पश्चदशासुरनिकायान्तवर्तिनः परमाधार्मिकनिकायाः, तत्र यो देवो नारकानम्बरतले नीत्या विमुश्चत्यसौ अम्ब इत्यभिधी-| यते १, यस्तु नारकान् कल्पनिकाभिः खण्डशः कृत्वा भ्राष्ट्रपाकयोग्यान् करोतीत्यसावम्बरीषस्य-भ्राष्ट्रस्य सम्बन्धादम्ब
दीप अनुक्रम [१९५-१९८]
3 4560
यम-लोकपालस्य वर्णनं
~408~