SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [१६२ -१६३] दीप अनुक्रम [१९१ -१९२] [भाग- ८] “भगवती”- अंगसूत्र - ५/१ (मूलं + वृत्ति:) शतक [३], वर्ग [-], अंतर् शतक [ - ], उद्देशक [६], मूलं [ १६२ - १६३] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः याइता पभू । अणगारे णं भंते! भावियप्पा केवतियाई पभू गामरूवाई विकुव्वित्तए ?, गोयमा ! से जहानामए जुवतिं जुवाणे हस्थेणं हत्थे गेण्हेज्जा तं चैव जाव विकुव्विसुवा ३ एवं जाव सन्निवेसरूवं वा ॥ ( सूत्रं १६३ ) 'अणगारे ण'मित्यादि, अनगारो गृहवासत्यागाद् भावितात्मा स्वसमयानुसारिप्रशमादिभिः मायीत्युपलक्षणत्वात्कपायवान्, सम्यग्दृष्टिरप्येवं स्यादित्याह - मिथ्यादृष्टिरन्यतीर्थिक इत्यर्थः, वीर्यलब्ध्यादिभिः करणभूताभिः 'वाणारसिं नगरिं समोहए'त्ति विकुर्वितवान्, राजगृहे नगरे रूपाणि पशुपुरुषप्रासादप्रभृतीनि जानाति पश्यति विभङ्गज्ञानलब्ध्या 'नो तहा भावं'ति यथा वस्तु तथा भावः- अभिसन्धिर्यत्र ज्ञाने तत्तथाभावं अथवा यथैव संवेद्यते तथैव भावो-बाह्यं वस्तु यत्र तत्तथाभावं, अन्यथा भावो यत्र तदन्यथाभावं क्रियाविशेषणे चेमे, स हि मन्यते - अहं राजगृहं नगरं समवहतो वाराणस्यां रूपाणि जानामि पश्यामीत्येवं 'से'त्ति तस्यानगारस्येति 'से' ति असौ दर्शने विपर्यासो विपर्ययो भवति, अन्यदी|यरूपाणामन्यदीयतया विकल्पितत्वात्, दिग्मोहादिव पूर्वामपि पश्चिमां मन्यमानस्येति, क्वचित् 'से से दंसणे विवरीए विवचासेति दृश्यते तत्र च तस्य तद्दर्शनं विपरीतं क्षेत्र व्यत्ययेनेति कृत्वा विपर्यासो- मिथ्येत्यर्थः । एवं द्वितीयसूत्रमपि ॥ तृतीये तु 'वाणारसिं च नगरिं रायगिहं नगरं अंतरा य एवं महं जणवयवग्गं समोहए त्ति वाणारसीं राजगृहं तयोरेव चान्तरालवर्त्तिनं 'जनपदवर्ग' देशसमूहं समवहतो विकुर्वितवान् तथैव च तानि विभङ्गतो जानाति पश्यति केवलं नो तथाभावं यतोऽसौ वैक्रियाण्यपि तानि मन्यते स्वाभाविकानीति, 'जसे 'त्ति यशोहेतुत्वाद्यशः, 'नगरेरुवं वा' इह Ja Education International For Parts Only ~398~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy