________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [9], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [१६२-१६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[१६२
-१६३]
॥१९॥
तिःसू१६३
व्याख्या- यावत्करणादिदं दृश्य-निगमरूवं वा रायहाणिरूर्व वा खेडरूवं वा कटबडरूवं वा मडंवरूवं वा दोणमुहरूवं वा पट्टणरूवं
शतके प्रज्ञप्तिः४वा आगररूवं वा आसमरूवं वा संघाहरूवं वत्ति । विकुर्बणाधिकारात्तत्तत्समर्थदेवविशेषप्ररूपणाय सूत्राणि
उद्देशः ६ अभयदेवी
विभगवतो या वृत्तिः१४॥
Ka|| चमरस्स गंभंते असुरिंदस्स असुररन्नो कति आयरक्खदेवसाहस्सी पपणत्तागोयमा चत्तारि चजसडीओ विक्रियेऽन्य
आयरक्खदेवसाहस्सीओ पण्णत्ताओ, तेणं आयरक्खा वण्णओ जहा रायप्पसेणइजे, एवं सम्वेर्सि इंदाणं माथात्वावग
जस्स जत्तिया आयरक्खा भाणियव्या । सेवं भंते २॥ (सूत्रं १६४)। तयसए छहो उद्देसो समत्तो॥३-६॥ IMI 'वष्णओ'त्ति आत्मरक्षदेवानां वर्णको वाच्यः, स चायम्-'सन्नद्धबद्धवम्मियकवयउप्पीलियसरासणपट्टिया पिणद्धगे- आत्मरक्षाः कावेजा बद्धआविद्धविमलवरचिंधपट्टा गहियाउहपहरणा तिणयाई तिसंधियाई वयरामयकोडीणि धणूई अभिगिज्झ पयओ
सू१६४ परिमाइयकंडकलावा नीलपाणिणो पीयपाणिणो रत्तपाणिणो एवं चारुचावचम्मदंडखग्गपासपाणिणो नीलपीयरत्तचा| रुचावचम्मदंडखग्गपासवरधरा आयरक्खा रक्खोवगया गुत्ता गुत्तपालिया जुत्ता जुत्तपालिया पत्तेयं पत्तेर्य समयओ [विणयो किंकरभूया इव चिट्ठति'त्ति अस्यायमर्थः-संनद्धाः-संनिहतिकया कृतसन्नाहाः बद्धः कशावन्धनतः पर्मितश्च|वीकृतः शरीरारोपणतः कवच:-कङ्कटो यैस्ते तथा, ततः सन्नद्धशब्देन कर्मधारयः, तथोत्पीडिता प्रत्यारोपणेन शरा| सनपट्टिका-धनुर्यष्टिर्यैस्ते तथा अथवा उत्पीडिता-बाही बद्धा शरासनपट्टिका-धनुर्द्धरप्रतीता यैस्ते तथा, तथा पिनद्धंपरिहितं अवेयक-ग्रीवाभरणं यैस्ते तथा, तथा बद्धो प्रन्थिदानेन आविच शिरस्यारोपणेन विमलो वरच चिहपट्टो-योध
& ॥१९॥ तासूचको नेत्रादिवखरूपः सौवर्णों वा पट्टो यैस्ते तथा, तथा गृहीतान्यायुधानि प्रहरणाय यैस्ते तथा, अथवा गृहीता
शनवर
दीप अनुक्रम [१९१-१९२]
SHASHTRA
~399~