SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [9], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [१६२-१६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१६२ -१६३] ॥१९॥ तिःसू१६३ व्याख्या- यावत्करणादिदं दृश्य-निगमरूवं वा रायहाणिरूर्व वा खेडरूवं वा कटबडरूवं वा मडंवरूवं वा दोणमुहरूवं वा पट्टणरूवं शतके प्रज्ञप्तिः४वा आगररूवं वा आसमरूवं वा संघाहरूवं वत्ति । विकुर्बणाधिकारात्तत्तत्समर्थदेवविशेषप्ररूपणाय सूत्राणि उद्देशः ६ अभयदेवी विभगवतो या वृत्तिः१४॥ Ka|| चमरस्स गंभंते असुरिंदस्स असुररन्नो कति आयरक्खदेवसाहस्सी पपणत्तागोयमा चत्तारि चजसडीओ विक्रियेऽन्य आयरक्खदेवसाहस्सीओ पण्णत्ताओ, तेणं आयरक्खा वण्णओ जहा रायप्पसेणइजे, एवं सम्वेर्सि इंदाणं माथात्वावग जस्स जत्तिया आयरक्खा भाणियव्या । सेवं भंते २॥ (सूत्रं १६४)। तयसए छहो उद्देसो समत्तो॥३-६॥ IMI 'वष्णओ'त्ति आत्मरक्षदेवानां वर्णको वाच्यः, स चायम्-'सन्नद्धबद्धवम्मियकवयउप्पीलियसरासणपट्टिया पिणद्धगे- आत्मरक्षाः कावेजा बद्धआविद्धविमलवरचिंधपट्टा गहियाउहपहरणा तिणयाई तिसंधियाई वयरामयकोडीणि धणूई अभिगिज्झ पयओ सू१६४ परिमाइयकंडकलावा नीलपाणिणो पीयपाणिणो रत्तपाणिणो एवं चारुचावचम्मदंडखग्गपासपाणिणो नीलपीयरत्तचा| रुचावचम्मदंडखग्गपासवरधरा आयरक्खा रक्खोवगया गुत्ता गुत्तपालिया जुत्ता जुत्तपालिया पत्तेयं पत्तेर्य समयओ [विणयो किंकरभूया इव चिट्ठति'त्ति अस्यायमर्थः-संनद्धाः-संनिहतिकया कृतसन्नाहाः बद्धः कशावन्धनतः पर्मितश्च|वीकृतः शरीरारोपणतः कवच:-कङ्कटो यैस्ते तथा, ततः सन्नद्धशब्देन कर्मधारयः, तथोत्पीडिता प्रत्यारोपणेन शरा| सनपट्टिका-धनुर्यष्टिर्यैस्ते तथा अथवा उत्पीडिता-बाही बद्धा शरासनपट्टिका-धनुर्द्धरप्रतीता यैस्ते तथा, तथा पिनद्धंपरिहितं अवेयक-ग्रीवाभरणं यैस्ते तथा, तथा बद्धो प्रन्थिदानेन आविच शिरस्यारोपणेन विमलो वरच चिहपट्टो-योध & ॥१९॥ तासूचको नेत्रादिवखरूपः सौवर्णों वा पट्टो यैस्ते तथा, तथा गृहीतान्यायुधानि प्रहरणाय यैस्ते तथा, अथवा गृहीता शनवर दीप अनुक्रम [१९१-१९२] SHASHTRA ~399~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy