________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [३], वर्ग [-], अंतर्-शतक [-1, उद्देशक [४], मूलं [१६०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१६०]
25AGCSC ACASS
रादितयैवाहारादिपुद्गलाः परिणमन्ति अन्यथा शरीरस्यासारताऽनापत्तेरिति ॥ अथ माय्यमायिनोः फलमाह-माई - | मित्यादि, 'तस्स ठाणस्सत्ति तस्मात्स्थानाद्विकुर्वणाकरणलक्षणात्मणीतभोजनलक्षणाद्वा, 'अमाई ण'मित्यादि, पूर्व मायित्वादै क्रियं प्रणीतभोजनं वा कृतवान् पश्चाजातानुतापोऽमायी सन् तस्मात्स्थानादालोचितप्रतिक्रान्तःसन् कालं करोति यस्तस्यास्त्याराधनेति ॥ तृतीयशते चतुर्थः ॥ ३-४ ॥
दीप अनुक्रम [१८८]
-25645
चतुर्थोद्देशके विकुर्वणोक्ता, पञ्चमेऽपि तामेव विशेषत आह
अणगारे ण भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू एग महं इस्थिरूवं वा जाव संदमाणि5 यरूवं या विउवित्तए ? णो ति०, अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले परियाइत्ता पभू एग महं|
इत्थिरूवं वा जाव संदमाणियरूवं वा विउवित्तए ?, हंता पभू, अणगारे णं भंते ! भावि० केवतियाई पभू इत्थिरूवाई विकुवित्तए ?, गोयमा ! से जहानामए जुवई जुवाणे हत्थेणं हत्थे गेण्हेजा चफस्स वा नाभी अरगा उत्तासिया एवामेव अणगारेवि भावियप्पा वेब्वियसमुग्घाएणं समोहणइ जाव पभूणं गोयमा। अणगारेणं भाबियप्पा केवलकप्पं जंबूद्दीवं बहहिं इत्थीरूवेहिं आइन्नं वितिकिन्नं जाव एस णं गोयमा ! अण-15 गारस्स भावि० अयमेयारुवे विसए विसयमेत्ते बुधइ नो चेव णं संपत्तीए विकुम्धिसु वा ३, एवं परिवाडीए नेयव्वं जाव संदमाणिया। से जहानामए केइ पुरिसे असिचम्मपाय गहाय गच्छेजा एवामेव भावियप्पा अण
NAGAR
ॐ
A
asurary.com
अत्र तृतीय-शतके चतुर्थ-उद्देशकः समाप्त: अथ तृतीय-शतके पंचम-उद्देशक: आरभ्यते
~392~