________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [१६०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
द
प्रत सूत्रांक [१६०]
दीप अनुक्रम [१८८]
व्याख्या-
1नो अमाई विकुब्बइमाईणं तस्स ठाणस्स अणालोइयपडिकते कालं करेइ नत्यि तस्स आराहणा। अमाई ४३ शतके प्रज्ञप्तिः
तस्स ठाणस्स आलोइयपडिकते कालं करेइ अस्थि तस्स आराहणा । सेवं भंते ! सेयं भंते ! सि & उद्देशः४ अभयदेवी ट्रा मा( सूत्रं १६०)। तईयसए चउत्थो उद्देसो समत्तो ३-४॥
माय्यमा
यिनोर्विकु2 'बाहिरपत्ति औदारिक शरीरव्यतिरिक्तान् वैक्रियानित्यर्थः 'वेभारंति वैभाराभिधानं राजगृहक्रीडापर्वतं 'उल्लंधि
वणेतरे ॥१८९॥ सए वे'त्यादि तत्रोलनं सकृत् प्रल हुन पुनः पुनरिति, 'णो इणढे सम8'त्ति वैक्रियपुद्गलपयर्यादानं विना वैक्रियकरण- सू१६०
स्वैवाभावात् , बाह्यपुद्गलपर्यादाने तु सति पर्वतस्योलनादौ प्रभुः स्यात्, महतः पर्वतातिकामिणः शरीरस्य सम्भवादिति, 'जावइयाई इत्यादि यावन्ति रूपाणि पशुपुरुषादिरूपाणि 'एवइयाई ति एतावन्ति 'विउवित्त'त्ति वैक्रियाणि । कृत्वा वैभारं पर्वतं समं सन्तं विषमं विषमं तु समं कर्तुमिति सम्बन्धः, किं कृत्वत्याह-'अन्तः' मध्ये वैभारस्यैवानुप्र|विश्य ॥ 'मायी'ति मायावान , उपलक्षणस्वादस्य सकषायः प्रमत्त इतियावत् , अप्रमत्तो हिन वैक्रियं कुरुत इति, पणीय' ति प्रणीतं गलत्स्नेहविन्दुक भोचा भोचा वामेति' वमनं करोति विरेचना वा करोति वर्णवलाधर्थ, यथा प्रणीतभोजनं | तद्वमनं च विक्रियास्वभावं मायित्वाद्भवति एवं वैक्रियकरणमपीति तात्पर्य, 'बहलीभवन्ति'धनीभवन्ति, प्रणीतसामयात् , 'पयणुए'त्ति अपनम् 'अहावायर'त्ति यथोचितबादराः आहारपुद्गला इत्यर्थः परिणमन्ति श्रोत्रेन्द्रियादित्वेन,
॥१८९|| | अन्यथा शरीरस्य दायोसम्भवात् , लूह'ति रूक्षम्' अप्रीणितं नोवामेइ'त्ति अकषायितया विक्रियायामनार्थति]त्वात् , | 'पासवणत्ताए' इह यावत्करणादिदं दृश्यम्-'खेलत्ताए सिंघाणत्ताए वंतताए पित्तत्ताए पूयत्ताए'त्ति, रूक्षभोजिन उच्चा
+44-45
~391~