________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [१६१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१६१]
दीप अनुक्रम [१८९]
व्याख्या- गारेवि असिचम्मपायहत्यकिचगएणं अप्पाणेणं उहुं वेहासं उप्पइजा ?, हंता उप्पइज्जा, अणगारे णं भंते ! ३ शतके मज्ञप्तिःभा |भावियप्पा केवतियाई पभू असिचम्मपायहत्यकिचगयाई रुवाई विउवित्तए?, गोयमा ! से जहानामए-जुवति ।
18| उद्देशः५ अभयदेवीजुवाणे हत्थेणं हत्थे गेण्हेजा तं चेव जाच विउब्बिसु वा ३ । से जहानामए केइ पुरिसे एगओपडागं काउं
साधोख्या या वृत्तिः१
| दिविकुर्व गच्छेजा, एवामेव अणगारेवि भावियप्पा एगओपडागहत्यकिच्चगएणं अप्पाणेणं उर्दु वेहासं उप्पएज्जा ?
णावादि॥१९०॥ हंता गोयमा ! उप्पएज्जा, अणगारेणं भंते ! भाचियप्पा केवतियाई पभू एगओपडागाहस्थकिञ्चगयाई रूवाई प्रवेशः
विकुब्वित्तए ? एवं चेव जाव विकुब्धिसु वा ३ । एवं दुहओपडागपि । से जहानामए-केर पुरिसे एगओ-3सू १६१
जंनोचइत का गच्छेज्जा, एषामेव अण. भा०एगओजण्णोवइयकिचगएणं अप्पाणणं उहुं वेहासं उप्पएजा ४|| हता! उप्पएज्जा, अणगारेणं भंते ! भावियप्पा केवतियाई पभू एगओजपणोवइयकिचगयाई रूवाई विकु-
वित्तए तं चेव जाब विकुब्बिसु वा ३, एवं दुहओजण्णोवइयंपि । से जहानामए-केर पुरिसे एगओ पल्हत्थियं का चिट्ठेजा, एवामेव अणगारेवि भावियप्पा एवं चेव जाव विकुब्बिसु वा ३ एवं दुहओ पलियंक
॥१९ ॥ मापि। अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाहत्ता पम् एग महं आसरूवं वा हस्थिरूवं वा|| || सीहरूवं वा बग्यवगदीषियअच्छतरच्छपरासरस्वं वा अभिजुंजिसए, णो तिणद्वे समढे, अणगारे णं एवं
पाहिरए पोग्गले परियादित्ता पभू । अणगारे णं भंते! भा० एग महं आसरूवं चा अभिजुंजित्ता अणेगाई काजोयणाई गमित्तए ? हंता! पभू, से भंते ! किं आयडीए गच्छति परिडीए गच्छति ?, गोयमा! आइडीए
~393