SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [७], पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: 94 प्रत -994-9 सूत्रांक - शीलमस्येति श्रब्याक्षरसंनिवादी, स चैगुणविशिष्टो भगवान् विनयराशिरिष साक्षादितिकृत्वा शिष्याचारवाच 'सम-| णस्स भगवओ महावीरस्स अदूरसामंते विहरती' ति योगः' तत्र दूरं च-विप्रकृष्ट सामन्तं च-संनिकृष्टं तनिषेधा-1& | ददूरसामन्तं तत्र, नातिदूरे नातिनिकट इत्यर्थः, किंविधः संस्तत्र विहरतीत्याह-'उहुंजाणु'त्ति, उर्दू जानुनी यस्यासाचूर्द्धजानुः | शुद्धपृथिव्यासनवर्जनादौपग्रहिकनिषद्याया अभावाच्चोत्कुटुकासन इत्यर्थः, 'अहोसिरे'त्ति अधोमुखः नोट्ट तिर्यग्वा | विक्षिप्तदृष्टिः, किन्तु नियतभूभागनियमितदृष्टिरिति भावः, 'झाणकोट्टोवगए'त्ति, ध्यान-धय शुक्लं वा तदेव कोष्ठःकुशूलो ध्यानकोष्ठस्तमुपगतः-तत्र प्रविष्टो ध्यानकोष्ठोपगतः, यथा हि कोष्टके धान्यं प्रक्षिप्तमविप्रसतं भवति एवं स | भगवान् ध्यानतोऽविप्रकीर्णेन्द्रियान्तःकरणवृत्तिरिति, 'संजमेणं'ति संवरेण 'तवसत्ति अनशनादिना, चशब्दः समुच्च| यार्थों लुप्तोऽत्र द्रष्टव्यः, संयमतपोग्रहणं चानयोः प्रधानमोक्षाङ्गत्वख्यापनार्थ, प्रधानत्वं च संयमस्य नवकर्मानुपादानहे. है तुत्वेन तपसश्च पुराणकर्मनिर्जरणहेतुत्वेन, भवति चाभिनवकर्मानुपादानात् पुराणकर्मक्षपणाच सकलकर्मक्षयलक्षणो मोक्ष का इति, 'अप्पाणं भावेमाणे विहरईत्ति, आत्मानं वासयंस्तिष्ठतीत्यर्थः ॥ M लए णं से भगवं गोयमे जायसहे जायसंसए जायकोउहल्ले उष्पन्न सहे उष्पन्नसंसए अप्पन्नकोउहाले संजायसहे संजायसंसए संजायकोउहल्ले समुप्पन्नसहे समुप्पन्नसंसए समुप्पन्नकोउहल्ले उडाए उडेइ उठाए उडेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छह उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिपियाहिणं करेइ २त्ता वंदइ नमसइ २त्ता पचासन्ने णाइदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं अनुक्रम व्या०३ REaratindin गौतमस्वामिन: वर्णनं ~39~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy