________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [७-R], पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
hicy
व्याख्या- पंजलिउडे पजुवासमाणे एवं वयासी-से नूर्ण भंते ! चलमाणे चलिए १, उदीरिजमाणे उदीरिए २, वेइज्ज- शतके
प्रज्ञप्तिःमाणे वेदए ३, पहिज्जमाणे पहीणे ४, छिजमाणे छिन्ने ५, भिजमाणे भिन्ने ६, दह (झ)माणे दहे ७, १उद्देशके अभयदेवी-| मिजमाणे मए८, निजरिजमाणे निजिन्ने९१,हंतागोयमाचलमाणे चलिए जाव णिजरिजमाणे णिजिपणे(सू०७) चलदादि या वृत्तिः
'ततः' ध्यानकोष्ठोपगतविहरणानन्तरं णमिति वाक्यालङ्कारार्थः 'स' इति प्रस्तुतपरामर्शार्थः, तस्य तु सामान्योकस्य ॥१३॥K विशेषावधारणार्थमाह-भगवं गोयमे'त्ति, किमित्याह-'जायस इत्यादि,जातश्रद्धादिविशेषणः सन् उत्तिष्ठतीति योगः,
तत्र जाता-प्रवृत्ता श्रद्धा-इच्छा वक्ष्यमाणार्थतत्त्वज्ञानं प्रति यस्यासी जातश्रद्धः, तथा जातः संशयो यस्य स जातसंशयः
संशयस्तु अनवधारितार्धं ज्ञानं, स चैवं तस्य भगवतो जातः-भगवता हि महावीरेण 'चलमाणे चलिए इत्यादी सूत्रे चल४ नर्थश्चलितो निर्दिष्टः, तत्र च य एव चलन् स एव चलित इत्युक्तः, ततश्चैकार्थविषयावेती निर्देशी, चलन्निति च वर्त्त& मानकालविषयः चलित इति चातीतकालविषयः, अतोऽत्र संशयः-कर्थ नाम य एवार्थो वर्तमानः स एवातीतो भवति !,
विरुद्धवादनयोः कालयोरिति, तथा 'जायकोउहल्लेत्ति, जातं कुतूहलं यस्य स जातकुतूहलो, जातीत्सुक्य इत्यर्थः, कथ-14
मेतान पदार्थान भगवान् प्रज्ञापयिष्यतीति, तथा 'उप्पन्नसहे'त्ति उत्पन्ना-पागभूता सती भूता श्रद्धा यस्य स उत्पन्न-15 * श्रद्धा, अथ जातश्रद्ध इत्येतावदेवास्तु किमर्थमुत्पन्नश्रद्ध इत्यभिधीयते ?, प्रवृत्तश्रद्धत्वेनैवोत्पन्नश्रद्धत्वस्य लब्धत्वात् , न ॥ माद्यनुत्पन्ना श्रद्धा प्रवत्तेत इति, अनोच्यते, हेतुत्वप्रदर्शनार्थ, तथाहि-कथं प्रवृत्तबद्ध उच्यते, यत उत्पन्नश्रद्ध इति,
हेतुत्वप्रदर्शनं चोचितमेव, वाक्यालङ्कारत्वाचस्य, यथा:-"प्रवृत्तदीपामप्रवृत्तभास्करी, प्रकाशचन्द्रां बुबुधे विभावरीम्" SRI
C
..*मुद्रण-दोषात् अत्र मूल-संपादने सूत्र-क्रम '७' द्विवारान् लिखितम् ( इसके पहले सूत्र ७ था, यहाँ फिरसे "सू०७” लिखा है.
~ 40~