________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [७], पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सू०६
व्याख्या- ततं तपो येनासौ तप्ततपाः, एवं हितेन तत्तपस्तप्तं येन कर्माणि संताय तेन तपसा स्वात्माऽपि तपोरूपा संतापितो १ शतके प्रज्ञप्तिः यतोऽन्यस्यास्पृश्यमिव जातमिति, 'महातवे'त्ति आशंसादोषरहितत्वात्प्रशस्ततपाः, 'ओराले'त्ति भीम उग्रादिविशेषण- उजः१ अभयदेवी- |विशिष्टतपःकरणात्पार्थस्थानामल्पसत्यानां भयानक इत्यर्थः, अम्ये वाहुः-ओराले त्ति उदार-प्रधानः 'चोरे'त्ति घोरः ||धमद
धर्मदेशना या वृत्तिःशा अतिनिर्घणः, परीपहेन्द्रियादिरिपुगणविनाशमाश्रित्य निर्दय इत्यर्थः, अन्ये खात्मनिरपेक्षं घोरमाहुः, 'घोरगुणे त्ति,
घोरा-अन्यैर्दुरनुचरा गुणा-मूलगुणादयो यस्य स तथा, 'घोरतवस्सि'त्ति घोरस्तपोभिस्तपस्वीत्यर्थः, 'घोरर्षभचेर-18 वासि'त्ति, घोर-दारुणमल्पसत्त्वैर्दुरनुचरत्वाद्यब्रह्मचर्य तत्र वस्तुं शीलं यस्य स तथा, 'उच्छृतसरीरे'त्ति उच्छूढम्उज्झितमिवोज्झितं शरीरं येन तत्संस्कारत्यागात्स तथा, 'संखित्तविउलतेयलेसेति, संक्षिप्ता-शरीरान्तलीनखेन इस्वतां गता विपुला-विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात्तेजोलेश्या-विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोग्याला यस्य स तथा, मूलटीकाकृता तु 'उच्छ्रडसरीरसंखिसविउलतेयलेस'त्ति कर्मधारयं कृत्वा व्याख्यात-14 | मिति, 'चउदसपुब्बि'त्ति चतुर्दश पूर्वाणि विद्यन्ते यस्य तेनैव तेषां रचितत्वादसौ चतुर्दशपूर्वी, अनेन तस्य श्रुतकेव-12 |लितामाह, स चावधिज्ञानादिविकलोऽपि स्यादत आह-'चउणांणोवगए'त्ति, केवलज्ञानवर्जज्ञानचतुष्कसमन्वित इत्यर्थः, | उक्तविशेषणद्वययुक्तोऽपि कश्चिन्न समप्रभुतविषयव्यापिज्ञानो भवति चतुर्दशपूर्वविदां षट्स्थानकपतितत्वेन श्रवणादित्यत
आह-सव्वक्खरसन्निवाइ'त्ति, सर्वे च तेऽक्षरसन्निपाताश्च-तत्संयोगाः सर्वेषां वाऽक्षराणां सन्निपाताः साक्षरसन्नि||2 || पातास्ते यस्य शेयतया सन्ति स सर्वाक्षरसन्निपाती, श्रव्याणि वा-श्रवणसुखकारीणि अक्षराणि साङ्गत्येन नितरां वदितुं
॥१२
SARERainintamatarna
***अत्र मूल-सम्पादन-अवसरे मुद्रण दोषात् सूत्र-क्रम ६ लिखितं, (इस प्रत की दायी तरफ ऊपर सू० ६ लिखा है वो भूल है, यहाँ सू० '७' होना चाहिए
गौतमस्वामिन: वर्णनं
~38~