________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [3], मूलं [१५५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१५५]]
नयब्वा जाव लोयद्विती, जपणं लवणसमुहे जंबूहीवंर णो उप्पीलेति णो चेव णं एगोदगं करेइ(लोयडिई)लोया-3 णुभाये । सेवं भंते । ति जाव विहरति ।। किरिया समत्ता (सूत्रं १५५)॥ ततियस्स सयस्स तइओ॥३-३||
भन्ते'त्ति इत्यादि, अतिरेगंति' तिथ्यन्तरापेक्षया अधिकतरमित्यर्थः लवणसमुदवत्तवया नेयब'त्ति जीवाभिगमोक्का, किया। ४ा हरं यावदित्याह-जाव लोयढिईत्यादि, सा चैवमर्थतः-कस्माद्भदन्त! लषणसमुद्रश्चतुर्दश्यादिष्यतिरेकेण वर्धते वा हीयते
वा?, इह प्रश्ने उत्तरं-लवणसमुद्रस्य मध्यभागे दिक्षु चत्वारो महापातालकलशा योजनलक्षप्रमाणाः सन्ति, तेषां चाधस्तने । त्रिभागे वायुमध्यमे वायूदके उपरितने तूदकमिति, तथाऽन्ये क्षुद्रपातालकलशा योजनसहनप्रमाणाश्चतुरशीत्युत्तराष्टश-| ताधिकसप्तसहस्रसङ्ख्या वाग्वादियुक्तत्रिभागवन्तः सन्ति, तदीयवातविक्षोभवशाजलवृद्धिहानी अष्टम्यादिषु स्याता, तथा लवणशिखाया दशयोजनानां सहस्राणि विष्कम्भः षोडशोच्छ्यो योजनार्द्धमुपरि वृद्धिहानी इत्यादि, अथ कस्मालवणो जम्बूद्वीपं नोप्लावयति ?, अहंदादिप्रभावालोकस्थितिषा इति, एतदेवाह-'लोयट्टिइत्ति लोकव्यवस्था 'लोयाणु| भावे'त्ति लोकप्रभाव इति ॥ तृतीयशते तृतीयोदेशकः ॥३-३॥
दीप
अनुक्रम [१८३]
SAL
A. अनन्तरोदेशके क्रियोक्ता, सा च ज्ञानवता प्रत्यक्षेति तदेव क्रियाविशेषमाश्रित्य विचित्रतया दर्शयंश्चतुर्थोद्देशकमाह, तस्य चेदं सूत्रम्
अणगारे णं भंते ! भावियप्पा देवं विउब्वियसमुग्धाएणं समोहयं जाणरूवेणं जायमाणं जाणइ पासइ ?
अत्र तृतीय-शतके तृतीय-उद्देशक: समाप्त: अथ तृतीय-शतके चतुर्थ-उद्देशक: आरभ्यते
~384~