________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [१५४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
.
.
.
.
...
.
..
.
म
म ता
[१५४]
दीप
व्याख्या- 'सव्वादियणं पमत्तद्ध'त्ति 'सर्वाऽपि च सर्वकालसम्भवाऽपि च 'प्रमत्ताद्धा' प्रमत्तगुणस्थानककालः 'कालतः' ३ शतके
प्रज्ञप्तिः प्रमत्ताद्धासमूहलक्षणं कालमाश्रित्य 'कियचिरं' कियन्तं कालं यावद्भवतीति प्रश्नः, नतु कालत इति वाच्य, उद्देशः३ अभयदान कियधिरमित्यनेनैव गतार्थत्वात् , नैवं, क्षेत्रत इत्यस्य व्यवच्छेदार्थत्वात् , भवति हि क्षेत्रतः कियच्चिरमित्यपि प्रश्नः, यथा
मण्डितपुत्र या वृत्तिः वधिज्ञानं क्षेत्रतः कियचिरं भवति?,यविंशत्सागरोपमाणि, कालतस्तु सातिरेका षट्षष्टिरिति, एक समयं ति, कथम् ,
प्रमत्तकाल: ॥१८५॥ | उच्यते, प्रमत्तसंयमप्रतिपत्तिसमयसमनन्तरमेव मरणात् , 'देसूणा पुवकोडिति किल प्रत्येकमन्तर्मुहूर्तप्रमाणे एव ||
सू १५४ प्रमत्ताप्रमत्तगुणस्थानके, ते च पर्यायेण जायमाने देशोनपूर्वकोटिं यावदुत्कर्षेण भवतः, संयमवतो हि पूर्वकोटिरेव परमायुः, स च संयममष्टासु वर्षेषु गतेष्वेव लभते, महान्ति चाप्रमत्तान्तर्मुहूर्त्तापेक्षया प्रमत्तान्तर्मुहर्तानि कल्प्यन्ते, एवं ४ चान्तर्मुहूर्तप्रमाणानां प्रमत्ताद्धानां सर्वासां मीलनेन देशोना पूर्वकोटी कालमानं भवति, अन्ये त्वाः-अष्टवानां पूर्व-13 & कोटिं यावदुत्कर्षतः प्रमत्तसंयतता स्यादिति । एवमप्रमत्तसूत्रमपि, नवरं 'जहन्नेणं अंतोमुहुत्तंति किलाप्रमत्ताद्धायां
वर्तमानस्यान्तर्मुहूर्तमध्ये मृत्युनं भवतीति, चूर्णिकारमतं तु प्रमत्तसंयतवर्जः सर्वोऽपि सर्वविरतोऽप्रमत्त उच्यते, प्रमादा| भावात् , स चोपशमश्रेणी प्रतिपद्यमानो मुहाभ्यन्तरे कालं कुर्वन् जघन्यकालो लभ्यत इति, देशोनपूर्वकोटी तु केव
लिनमाश्रित्येति ॥'णाणाजीवे पञ्च सव्वद्ध' मित्युक्त, अथ सर्वाद्धाभाविभावान्तरप्ररूपणायाहका भंते ! सि भगवं गोयमे समणं भगवं महावीर वंदह नमसहसा एवं वयासी-कम्हा णं भंते ! लवण
समुद्दे चाउद्दसहमुद्दिट्टपुन्नमासिणीसु अतिरेयं वहति वा हापतिवा?, जहा जीवाभिगमे लवणसमुद्दवत्तब्वया
अनुक्रम [१८२]
॥१८५॥
SCARE
iiiil
मंडितपुत्रस्य प्रश्न:
~383~