SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [१५३] दीप अनुक्रम [१८१] [भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:) शतक [३], वर्ग [–], अंतर् शतक [-], उद्देशक [३], मूलं [ १५३] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः परिशादितेति एतदेव वाक्यान्तरेणाह-सा बद्धा स्पृष्टा प्रथमे समये द्वितीये तु 'उदीरिता' उदयमुपनीता, किमुक्तं भवति ?-वेदिता, न ह्येकस्मिन् समये बन्ध उदयश्च संभवतीत्येवं व्याख्यातं तृतीये तु निर्जीर्णा, ततश्च 'सेयकाले 'ति एष्यत्काले 'अकम्मं वावि'त्ति अकर्माऽपि च भवति, इह च यद्यपि तृतीयेऽपि समये कर्माकर्म भवति तथाऽपि तत्क्षण एवातीतभाव कर्मत्वेन द्रव्य कर्मत्वात् तृतीये निर्जीर्ण कर्मेति व्यपदिश्यते, चतुर्थादिसमयेषु त्यकर्मेति, अत्तत्तासंवुडस्से'त्यादिना चेदमुक्त - यदि संयतोऽपि साश्रवः कर्म बनाति तदा सुतरामसंयतः, अनेन च जीवनावः कर्म्मजलपूर्यमाणतयार्थतोऽघोनिमज्जनमुक्तं, सक्रियस्य कर्मबन्धभणनाच्चाक्रियस्य तद्विपरीतत्वात्कर्मबन्धाभाव उक्तः, तथा च जीवनाबोऽनाश्रबताया मूर्द्धगमनं सामर्थ्यादुपनीतमवसेयमिति । अथ यदुक्तं श्रमणानां प्रमादप्रत्यया क्रिया भवतीति, तत्र प्रमादपरत्वं तद्विपक्षत्वात्तदितरत्वं संयतस्य कालतो निरूपयन्नाह- मंडितपुत्रस्य प्रश्न: पत्त संजयस्स णं भंते! पमत्तसंजमे वट्टमाणस्स सव्वावि य णं पमसद्धा कालओ केवचिरं होइ ?, मंडियपुक्ता ! एगजीवं पहुच जहनेणं एवं समयं उक्कोसेणं देणा पुच्बकोडी, णाणाजीवे पहुच सव्वा ॥ अप्पमत्तसंजयस्स णं भंते । अप्पमत्तसंजमे वट्टमाणस्स सव्वावि य णं अप्पमत्तद्वा कालओ केवचिरं होइ ?, मंडियपुत्ता ! एगजीवं पहुच जहनेणं अंतोमुहुतं उक्को० पुब्बकोडी देसॄणा, णाणाजीवे पडुच सम्बद्धं, सेवं भंते । २ सि भयवं मंडियपुत्ते अणगारे समणं भगवं महावीरं बंदर नर्मसह २ संजमेणं तवसा अप्पाणं भावेमाणे विहरह । ( सूत्रं १५४ ) ॥ Education Internationa For Pale Only ~382~ ayor
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy