SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [१५३ ] दीप अनुक्रम [१८१] [भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:) शतक [३], वर्ग [–], अंतर् शतक [-], उद्देशक [३], मूलं [ १५३] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्या प्रज्ञतिः अभयदेवीया वृत्तिः १ ॥ १८४॥ दृष्टान्तद्वयमाह - 'से जहे'त्यादि, 'तिणहत्थयं'ति तृणपूलकं 'जायतेयंसि' त्ति वहाँ 'मसम साविज्जह'त्ति शीघ्रं दह्यते, इह च दृष्टान्तद्वयस्याप्युपनयार्थः सामर्थ्य गम्यो, यथा- एवमेजनादिरहितस्य शुक्लध्यान चतुर्थभेदानलेन कर्मदाह्यदहनं | स्यादिति ॥ अथ निष्क्रियस्यैवान्तक्रिया भवतीति नौदृष्टान्तेनाह' से जहाणा मए' इत्यादि, इह शब्दार्थः प्राग्वन्नवरम् + 'उदाइ'त्ति उद्याति जलस्योपरि वर्त्तते 'अत्ततासंबुदस्स' त्ति आत्मन्यात्मना संवृतस्य प्रतिसंलीनस्येत्यर्थः, एतदेव 'इरिया| समियस्से' त्यादिना प्रपञ्चयति- 'आउत्तं'ति आयुक्तमुपयोगपूर्वकमित्यर्थः 'जाव चक्खुपहनिवायमवित्ति किं बहुना आयुक्तगमनादिना स्थूलक्रियाजालेनोक्तेन ? यावच्चक्षुःपक्ष्मनिपातोऽपि प्राकृतत्वाल्लिङ्गव्यत्ययः, उन्मेपनिमेषमात्रक्रियाऽप्यस्ति आस्तां गमनादिका तावदिति शेषः 'वेमाय'त्ति विविधमात्रा, अन्तर्मुहूर्त्तादेर्देशो न पूर्व कोटीपर्यन्तस्य क्रिया| कालस्य विचित्रत्वात्, वृद्धाः पुनरेवमाहु:- यावता चक्षुषो निमेषोन्मेषमात्राऽपि क्रिया क्रियते तावताऽपि कालेन विमात्रया स्तोकमात्रयाऽपीति, क्वचिद्विमात्रेत्यस्य स्थाने 'सपेहाए'ति दृश्यते तत्र च 'स्वप्रेक्षया' स्वेच्छया चक्षुःपक्ष्मनिपातो न तु परकृतः 'सुम'त्ति सूक्ष्मबन्धादिकाला 'ईरियावहिय'ति ईर्यापथ-गमनमार्गस्तत्र भवा ऐर्यापथिकी केवलयो|गप्रत्ययेति भावः 'किरिये ति कर्म सातवेदनीयमित्यर्थः 'कज्जह'त्ति क्रियते भवतीत्यर्थः, उपशान्तमोहक्षीण मोहसयोगिकेवलिलक्षण गुणस्थानक त्रयवतीं वीतरागोऽपि हि सक्रियत्वात्सातवेद्यं कर्म बनातीति भावः, 'से'ति ईर्यापथिकी क्रिया 'पढमसमयबद्धपुद्ध' ति ( प्रथमसमये) बद्धा कर्मतापादनात् स्पृष्टा जीवप्रदेशैः स्पर्शनात्ततः कर्मधारये तत्पुरुषे च सति प्रथमसमयबद्धस्पृष्टा तथा द्वितीयसमये वेदिता - अनुभूतस्वरूपा, एवं तृतीयसमये 'निर्जीर्णा' अनुभूतस्वरूपत्वेन जीवप्रदेशेभ्यः Education Internation मंडितपुत्रस्य प्रश्न: For Parts Only ~381~ ३ शतके उद्देशः ३ [क्रियायामन्तक्रिया"भावः सू १५३ ॥ १८४॥
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy