SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-1, उद्देशक [३], मूलं [१५३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१५३]] दीप अनुक्रम [१८१] 'समारंभाइ'त्ति'समारभते' तानेव परितापयति, आह च-"संकप्पो संरंभो परितावकरो भवे समारंभो । आरंभो उद्दवओ सबनयाणं विसुद्धाणं ॥१॥" इदं च क्रियाक्रियावतः(तोः) कथञ्चिदभेद इत्यभिधानाय तयोः समानाधिकरणतः + सूत्रमुक्तम् , अथ तयोः कथचिनेदोऽप्यस्तीति दर्शयितुं पूर्वोक्तमेवार्थ व्यधिकरणत आह-'आरभे'इत्यादि, आरम्भे-अधि करणभूते वत्तते जीवः, एवं संरम्भे समारम्भे च, अनन्तरोक्तवाक्यार्थद्वयानुवादेन प्रकृतयोजनामाह-आरम्भमाणः 18 संरभमाणः समारभमाणो जीव इत्यनेन प्रथमो वाक्यार्थोऽनूदितः आरम्भे वर्तमान इत्यादिना तु द्वितीयः, 'दुक्खा वणयाए' इत्यादौ ताशब्दस्य प्राकृतप्रभवत्वात् 'दुःखापनायां' मरणलक्षणदुःखपापणायाम् अथवा इष्टवियोगादि दुःखहेतुप्रापणायां वर्तत इति योगः, तथा 'शोकापनाया दैन्यप्रापणायां 'जूरावणताए'त्ति शोकातिरेकाच्छरीरजीर्णता|| प्रापणायां तिप्पावणयाए'त्ति 'तेपापनायां' 'तिपृ टेष क्षरणार्थी' इतिवचनात् शोकातिरेकादेवाश्रुलालादिक्षरणप्राप णायां 'पिट्टावणताए'त्ति पिट्टनप्रापणायां ततश्च परितापनायां शरीरसन्तापे वर्तते, कचित्पठ्यते 'दुक्खावणयाए'इत्यादि, तच व्यक्तमेव, यच्च तत्र 'किलामणयाए उद्दावणयाए' इत्यधिकमभिधीयते तत्र 'किलामणयाए'त्ति ग्लानिनयने । ॐा उद्दावणयाए'त्ति उपासने। उक्तार्थविपर्ययमाहIS 'जीवे ण'मित्यादि, 'णो एयईत्ति शैलेशीकरणे योगनिरोधान्नो एजत इति, एजनादिरहितस्तु नारम्भादिषु वर्तते | तथा च न प्राणादीनां दुःखापनादिषु तथाऽपि च योगनिरोधाभिधानशुक्लध्यानेन सकलकर्मध्वंसरूपाऽन्तक्रिया भवति तत्र १संकल्पो (मनसो) विचारः संरम्भः परितापको भवेत्समारम्भः । अपद्रावयत आरम्भः सर्वेषां विशुद्धनवानाम् ॥ १॥ SARERatantntanational मंडितपुत्रस्य प्रश्न: ~380
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy