________________
आगम
(०५)
प्रत
सूत्रांक
[१५३ ]
दीप
अनुक्रम [१८१]
[भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:)
शतक [३], वर्ग [–], अंतर् शतक [-], उद्देशक [३], मूलं [ १५३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः १
॥१८३॥
Jain Eucatio
मंडितपुत्रस्य प्रश्न:
हंता ! उदाइजा, एवामेव मंडियपुता । असत्तासंवुडस्स अणगारस्स ईरियासमियस्स जाव गुप्त्तर्वभयारि| यस्स आउन्तं गच्छमाणरस चिट्टमाणस्स निसीयमाणस्स तुयहमाणस्स आउत्तं वत्थपडिग्गह कंबलपायपुंछणं गेहमाणस्स णिक्खियमाणस्स जाव चक्खुपन्हनिवायमवि बेमाया सुहमा ईरियावहिया किरिया कज्वर, सा पढमसमयबद्धपुट्ठा वितियसमयवेतिया ततियसमयनिज़रिया सा बडा पुट्ठा उदीरिया वेदिया निजिण्णा सेयकाले अकम्मं वावि भवति, तेणद्वेणं मंडियपुत्ता ! एवं बुच्चति- जावं च णं से जीवे सपा समियं नो एयति जाब अंते अंतकिरिया भवति ॥ ( सूत्रं १५३ )
'जीवे ण'मित्यादि, इह जीवग्रहणेऽपि सयोग एवासौ ग्राह्यः अयोगस्यैजनादेरसम्भवात्, 'सदा' नित्यं 'समियं'ति सप्रमाणं 'एयइ'ति एजते-कम्पते 'एजु कम्पने' इति वचनात् 'वेयर'त्ति 'ब्येजते' विविधं कम्पते 'चलइ'त्ति स्थानान्तरं गच्छति 'फंदर'त्ति 'स्पन्दते' किश्चिच्चलति 'स्पदि किञ्चिचलने' इति वचनात्, अम्यमवकाशं गत्वा पुनस्तत्रैवागच्छतीत्यन्ये 'घर'त्ति सर्वदिक्षु चलति पदार्थान्तरं वा स्पृशति 'खुब्भइति 'शुभ्यति' पृथिवीं प्रविशति क्षोभयति | वा पृथिवीं विभेति वा 'उदीरह' त्ति प्राबल्येन प्रेरयति पदार्थान्तरं प्रतिपादयति वा, शेषक्रियाभेदसग्रहार्थमाह- 'तं तं भावं | परिणमइ'त्ति उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणादिकं परिणामं यातीत्यर्थः, एषां चैजनादिभावानां क्रमभावित्वेन सामान्यतः सदेति मन्तव्यं न तु प्रत्येकापेक्षया, क्रमभाविनां युगपदभावादिति, 'तस्स जीवस्स अंतेत्ति मरणान्ते अंतकिरिय'त्ति | सकलकर्मक्षयरूपा, 'आरंभ'त्ति आरभते पृथिव्यादीनुपद्रवयति 'सारंभ 'त्ति 'संरभते' तेषु विनाशसङ्कल्पं करोति
For Penal Use Only
~379~
३ शतके
उद्देशः र क्रियायामअन्तक्रियाभावः सू १५३
॥१८३॥
yor