SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [१५६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१५६]] दीप व्याख्या ॥ गोपमा ! अत्थेगइए देवं पासइ णो जाणं पासह १ अस्थेगइए जाणं पासह नो देवं पासइ २ अस्धेगइए|४|| ३ शतके प्रज्ञप्तिः अभयदेवी देवपि पासह जाणंपि पासइ ३ अगइए नो देवं पासह नो जाणं पासइ ४॥ अणगारे णं भंते ! भावियप्पा उद्देशः ४ यातिदेविं घेउब्वियसमुग्धाएणं समोहयं जाणरूवेणं जायमाणं जाणइ पासह, गोयमा! एवं चेव ।। अणगारे णं दवदवीया. भंते ! भावियप्पा देवं सदेवीय वेउब्वियसमुग्धाएणं समोहयं जाणरूवेणं जायमाणं जाणइ पासइ ?,गोयमाला दिः ज्ञानद॥१८६॥ अत्थेगइए देवं सदेवीयं पासइ नो जाणं पासइ, एएणं अभिलावणं चत्तारि भंगा ४ ॥ अणगारे णं भंते शनै साधोः भावियप्पा रुक्खस्स किं अंतो पासइ बाहिं पासइ चउभंगो । एवं किं मूलं पासह कंदं पा०, चउभंगो, मूल सू१५६ पा० खंधं पा० चउभंगो, एवं मूलेणं बीजं संजोएयब्वं, एवं कदेणवि समं संजोएयव्वं जाव बीयं, एवं जाव पुप्फेण 8 समं बीयं संजोएयब्वं ॥ अणगारेणं भंते ! भावियप्पा रुक्खस्स किं फलं पाम्बीयं पा०, चउभंगो॥ (सू०१५६). "अणगारे 'मित्यादि, तत्र 'भाषियप्पत्ति भावितात्मा, संयमतपोभ्यामेवंविधानामनगाराणां हि प्रायोऽवधिज्ञाना-IIM दिलब्धयो भवन्तीतिकृत्वा भावितात्मेत्युक्तं, विउब्वियसमुग्घाएणं समोहयं ति विहितोत्तरवैक्रियशरीरमित्यर्थः दि जाणरूवेणं'ति यानप्रकारेण शिबिकाद्याकारबता वैक्रियविमानेनेत्यर्थः 'जायमाणं'ति यान्तं गच्छन्तं 'जाणइत्ति ज्ञानेन 'पासई' ति दर्शनेन ?, उत्तरमिह चतुर्भङ्गी, विचित्रत्वादवधिज्ञानस्येति । 'अंतोत्ति मध्य काष्ठसारादि । 'बाहिं'ति बहिर्वत्र्ति त्वपत्रसञ्चयादि, 'एवं मूलेण'मित्यादि, 'एव'मिति मूलकन्दसूत्राभिलापेन मूलेन सह कन्दा-1 | दिपदानि वाच्यानि याबद्वीजपदं, तत्र मूलं १ कन्दः २ स्कन्धः ३ त्वक् ४ शाखा ५ प्रवालं ६ पत्रं ७ पुष्पं बाद। CREACOCKRRCREASCHAR अनुक्रम [१८४] SARERainintamaraana ~385
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy