________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [३], वर्ग [-], अंतर्-शतक [-1, उद्देशक [३], मूलं [१५२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१५२]
दीप
व्याख्या
'पुचि भंते।' इत्यादि क्रिया-करणं तजन्यत्वात्कर्मापि क्रिया, अथवा क्रियत इति क्रिया कर्मैव, वेदना तु कर्मणोऽ- ३ शतके प्रज्ञप्तिःनुभवः, सा च पश्चादेव भवति, कर्मपूर्वकत्वात्तदनुभवस्येति ॥ अथ क्रियामेव स्वामिभावतो निरूपयन्नाह–'अधि ण- उद्देशः३ अभयदेवी-मित्यादि, अस्त्ययं पक्षो यदुत क्रिया क्रियते-क्रिया भवति, प्रमादप्रत्ययात् यथा दुष्प्रयुक्तकायक्रियाजन्यं कर्म, योग-18| क्रियावेदन या वृत्तिः१४ निमित्तं च यथैर्यापधिक कर्म ॥ क्रियाधिकारादिदमाह
योः पौर्वाप
वैश्रमणा॥१८॥MI जीवेणं मते ! सया समियं एयति यति चलति फंदइ घइ खुम्भइ उदीरइ तं तं भावं परिणमति,
नां चक्रिया मोहन्ता ! मंडियपुत्ता ! जीवे णं सया समियं एयति जाव तं तं भावं परिणमइ । जावं च णं भंते ! से जीव
सू १५६ सया समितं जाव परिणमइ तावं च णं तस्स जीवस्स अंते अंतकिरिया भवति?, णो तिणडे समहे, से १५२ केण्डेणं भंते ! एवं बुचह-जावं च णं से जीवे सया समितं जाव अंते अंतकिरिया न भवति !, मंडियपुत्ता
जावं च णं से जीवे सया समितं जाच परिणमति तावं च णं से जीवे आरंभइ सारंभह समारंभइ आरंभे ४ वह सारंभे वह समारंभे वह आरंभमाणे सारंभमाणे समारंभमाणे आरंभे वहमाणे सारंभे वहमाणे |
समारंभे वहमाणे बहूर्ण पाणाणं भूयाणं जीवाणं सत्ताणं दुक्खावणयाए सोयावणयाए जूरावणयाए है अतिप्पावणयाए पिट्टावणयाए परियाणयाए वहा से तेणतुणं मंडियपुत्ता! एवं बुबह-जावं च णं से 5 ॥१८२॥ जीवे सया समियं एयति जाव परिणमति तावं च णं तस्स जीवस्स अंते अंतकिरिया न भवद ॥ जीवे णं भंते ! सया समियं प्रो एयइ जाव नो तं तं भावं परिणमइ ?, हंता मंडियपुत्ता ! जीवे णं सया स
अनुक्रम [१८०]
SARERatininemarana
मंडितपुत्रस्य प्रश्न:
~377~