SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [१५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१५०] दीप पाइयमविरतस्य भवति, 'दुप्पउत्तकायकिरिया यत्ति दुष्टं प्रयुक्तो दुष्पयुक्तः स चासौ कायश्च दुष्प्रयुक्तकायस्तस्य क्रिया दुष्प्रयुक्तकायक्रिया, अथवा दुष्टं प्रयुक्तं-प्रयोगो यस्य स दुष्प्रयुक्तस्तस्य कायक्रिया दुष्प्रयुक्तकायक्रिया, इयं प्रमत्तसंय॥ तस्यापि भवति, विरतिमतः प्रमादे सति कायदुष्टप्रयोगस्य सद्भावात् , 'संजोयणाहिगरणकिरिया य'ति संयोजनं-1x हलगरविपकूटयन्त्राद्यङ्गानां पूर्वनिर्वतितानां मीलनं तदेवाधिकरणक्रिया संयोजनाधिकरणक्रिया, 'निव्वत्तणाहिगरण किरिया यत्ति, निवर्त्तनं-असिशक्तितोमरादीनां निष्पादनं तदेवाधिकरणक्रिया निवर्तनाधिकरणक्रिया, 'जीवपाओहै सिया यत्ति जीवस्य-आत्मपरतदुभयरूपस्योपरि प्रद्वेषाद् या क्रिया प्रद्वेषकरणमेव वा, 'अजीवपाउसिया कायत्ति अजीवस्योपरि प्रद्वेषाद्या क्रिया प्रवेषकरणमेव वा, 'सहत्यपारितावणिया य'त्ति स्वहस्तेन स्वस्य परस्य तदुभयस्य वा परितापनाद्-असातोदीरणाद्या क्रिया परितापनाकरणमेव वा सा स्वहस्तपारितापनिकी, एवं परहस्तपारितापनिक्यपि, एवं प्राणातिपातक्रियाऽपि ॥ उक्ता क्रिया, अथ तज्जन्य कर्म तद्वेदनां चाधिकृत्याह& पुब्बि भंते ! किरिया पच्छा वेदणा पुचि चेदणा पच्छा किरिया ?, मंडियपुत्ता ! पुचि किरिया पच्छा वेदणा, णो पुचि वेदणा पच्छा किरिया ॥ (सूत्रं१५१) अस्थि णं भंते ! समणाणं निग्गंथाणं किरिया कजइ, हंता! अस्थि । कह णं भंते ! समणाणं निग्गंधाणं किरिया कजा, मंडियपुत्ता पमायपचया जोगनिमित्तं &च, एवं खलु समणाणं निग्गंधाणं किरिया कजति ।। (सूत्रं १५२)॥ अनुक्रम [१७८] मंडितपुत्रस्य प्रश्न: ~376~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy