________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [१५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१५०]
दीप
पारियावणिया पाणाइवायकिरिया । काइया गं भंते ! किरिया कतिविहा पण्णत्ता ?, मंडियपुत्ता ! विहार शतके प्रज्ञप्तिः पणता, तंजहा-अणुवरयकायकिरिया य दुप्पउत्तकायकिरिया य। अहिगरणिया णं भंते! किरिया कतिविहा उद्देशः३ अभयदेवी- पपणता ?, मंडियपुत्ता! दुविहा पण्णत्ता, तंजहा-संजोयणाहिगरणकिरिया य निब्वत्तणाहिगरणकिरिया मण्डितपुत्र या वृत्तिः
य। पाओसिया णं भंते ! किरिया कतिविहा पण्णता?, मंडियपुत्ता ! दुविहा पण्णता, तंजहा-जीवपाओ-प्रश्नाःक्रिया ॥१८॥
|| सिया य अजीवपादोसिया य । पारियावणिया णं भंते ! किरिया कइविहा पण्णत्ता, मंडियपुत्ता! दुविहा|| सुसू १५० * पण्णत्ता, तंजहा-सहत्यपारियावणिया य परहत्यपारियावणिया य । पाणाइवायकिरिया णं भंते ! पुच्छा,
पाणाइवायकिरिया कइविहा पण्णसा, मंडियपुत्ता! दुविहा पण्णता, तंजहा-सहत्यपा० परहत्थपा०र किरिया य॥ (सूत्रं १५०)। । तेणं कालेण'मित्यादि तत्र 'पंच किरियाओं'त्ति करणं क्रिया कर्मबन्धनिवन्धना चेष्टेत्यर्थः 'काइय'त्ति चीयत इति । | काय:-शरीरं तत्र भवा तेन वा निवृत्ता कायिकी, 'अहिगरणिय'त्ति अधिक्रियते नरकादिष्वात्माऽनेनेत्यधिकरण-अनु-18
छानविशेषः बाह्यं वा वस्तु चक्रखङ्गादि तत्र भवा तेन वा निवृत्तेत्याधिकरणिकी २, 'पाउसिय'ति प्रदेषो-मत्सरस्तत्र & भवा तेन वा निवृत्ता स एव वा प्राद्वेषिकी ३, 'पारितावणिय'त्ति परितापनं परितापः-पीडाकरणं तत्र भवा तेन वा ॥१८॥
निवृत्ता तदेव वा पारितापनिकी ४, पाणातिवायकिरियत्ति प्राणातिपातः-प्रसिद्धस्तद्विषया क्रिया प्राणातिपात एव वा ४ क्रिया प्राणातिपातक्रिया ५ । 'अणुवरयकायकिरिया यत्ति अनुपरतः-अविरतस्तस्य कायक्रियाऽनुपरतकायक्रिया
LOCANCE
अनुक्रम [१७८]
मंडितपुत्रस्य प्रश्न:
~375